________________
कुरल काव्य
परिवछेदः ०५ दुर्ग:
उपकर्ता यथा दुर्गा निर्बलानां स्वरक्षिणाम् । सबलानां तथैवैष नास्ति न्यूनः सहायकृत् ||१||
वनदुर्गे गिरेर्दुर्गा मरुदुर्गोऽथ वारिणः । दुर्गः प्राकारदुर्गश्च सन्ति दुर्गा अनेकथा || २ || दाढर्यमुत्मेथविष्कम्भावजय्यत्वञ्च सर्वतः । दुर्गाणां हि विनिर्माण नूनमावश्यका गुणाः ||३||
यो दाढये किंचिदूनोऽपि शत्रूणां मदभंजकः । पर्याप्तो यत्र विस्तारो स दुर्गः प्रवरो मतः || ४ || दुर्गसैनिकरक्षायाः प्रबन्धो वस्तुसंग्रहः । अजय्यत्वञ्च दुर्गस्य सन्ति ह्यावश्यका गुणाः || ५ |
आवश्यकपदार्थानां यत्र पर्याप्तसंग्रहः । रक्षितो यो हि वीरैश्च स दुर्गा दुर्ग उच्यते ॥ ६ ॥ चिरानुबन्धावरकन्दसुरंगाभिश्च यं रिपुः । विजेतुं नैव शक्नोति स दुर्गे दुर्ग उच्यते ||७||
विजयाय कृतोद्योगान् परिवारकसैनिकान् । अपि जेतुं क्षमो यश्च सैव दुर्गेऽस्त्यसंशयम् ||८ ॥
सैव दुर्गोऽस्ति यच्छक्तस्तवस्था रक्षका भटाः । दूरादेव बहि: सीनो घातयन्ति स्ववैरिणः ||६|| पूर्णसाधनसम्पन्नः सुदुर्गोऽपि निरर्थकः । यदि प्रमादिनः सन्ति रक्षकाः स्फूर्तिविच्युताः ||१०||
75