________________
कुरल काव्य
परिच्छेदः ७४ देशः
देशेषु स महान् देशो यत्र सन्ति महर्षयः । धार्मिका धनिकाश्चापि कृषिर्नित्यं समृद्धिभाक् ।।१।।
स एवास्ति महान् देशो यो द्रव्यैलोककर्षकः । प्रचुरा च कृषियंत्र स्वास्थ्यं पूर्णनिरामयम् ||२|| समृद्धं पश्य तं देशं सहते यो बहूनपि । उत्साहेन रिपोर्वारान् काले च करदायकः || ३॥
यस्मिन् देशे न दुर्भिक्षं न वा मारी च दृश्यते । समन्ताद् रक्षितो यश्च स याति महनीयताम् ||४।। महान् स एव देशो न विभक्तो विपक्षिषु । देशविद्रोहिणः कृत्या न च स्युर्यत्रमण्डले ||५||
न जातः शत्रुयानेन लुप्तश्रीर्यो हि जातुचित् । जातो ऽप्ययायपूर्णो यः स देशो रत्नसन्निभः ।। ६ ।।
भूमिवारि नदीवारि नभोवारि महीधरः । सुदृढो दुर्गवर्गश्च देशस्यावश्यका इमे ||७||
समृद्धिरुर्वराभूमिरारोग्यं सुखशालिता । रिपुभ्यश्च परित्राणां देशभूषणपञ्चकम् ||८|| सहजा जीविकोपाया यस्मिन् सन्ति स वस्तुतः । देशोऽस्ति तत्पुरोऽन्ये तु समकक्षा भवन्ति नो || ६ ||
तावन्न राजते देशो युक्तोऽपि बहुभिर्गुणैः । यावत् तत्र न सौराज्यं प्रजानां परिपालकम् ।।१०।।
74