________________
जा कुबल काव्य पर परिच्छेदः 1.3
सभायां प्रौढता वाक्कला शिक्षिता येन सुरुच्या च समन्विता । स वाग्ग्मी विदुषामग्रे मुब्रवीति च्युति बिना ।। १।। .
सिद्धान्तदृढता यस्य राजते विज्ञसंसदि ।
स प्राज्ञो विदुषां मध्ये समाम्नातो विदाम्बरैः ।।२।। सन्ति शूरा महेष्वासा बहवो रणकोविदाः । विरलाः किन्तु वक्तारः सभायां लब्धकीर्तयः ॥३॥
यदुपात्तं स्वयं ज्ञानं तद्विद्वत्सु प्रकाश्यताम् ।
अनुपात्तमथज्ञानं विज्ञेभ्यः साधु शिक्ष्यताम् ।।४।। अधीष्वसाधुरीत्या त्वं तर्कशास्त्रमसंशयम् । न विभेति हि तर्कज्ञो भाषितुं लोकसंसदि ।।५।।
कोऽर्थस्तस्य कृपाणेन शक्तिर्यस्य न विद्यते ।
किं वा शास्त्रेण भीतस्य तिष्ठतो विदुषां पुरः ।।६।। श्रोतृणां पुरतो ज्ञानं विभ्यतो न हि राजते । रणक्षेत्रे यथा खंगो क्लीबहस्ते न शोभते ।।७।।
विद्वद्गोष्ठ्ययां निजज्ञानं यो हि व्याख्यातुमक्षमः ।
तस्य निस्मास्तां याति पाण्डित्यं सर्वतोमुखम् ।।८।। सन्ति ये ज्ञानिनः किन्तु स्थातुं शास्त्रविदां पुरः । न शक्नुवन्ति ते नृनमज्ञेभ्योऽपि घृणावहाः ।।६।।
सध्यानां पुरो यातु ये भवन्ति भयान्विताः । सिद्धान्तवर्णनाशक्तस्ते श्वसन्तो मृताधिकाः ।।१०।।
-
-
-
......................
....-.--
73