SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ना कुमरन काय पर परिच्छेदः १७ मुखाकृत्याभावपरीक्षणम् उक्तेः पूर्वं विजानाति मनोभावं परस्यः यः । से मेधावी सलां वन्यो वर्तते भूविशेषकः ।।१।। मनोगतं हि यो भावं बुद्ध्या समधिगच्छति । न स साधारणः किन्तु वर्तते भुवि देवता ।।२।। आकृतिं वीक्ष्य यः प्राज्ञः परभावं समूहते । प्रीत्या केनापि यत्नेन मन्त्रदः स विधीयताम् ।।३।। उक्तं वेत्ति नरः कश्चिदनुक्तञ्चाप्यतुच्छधीः । आकृती सति साम्येऽति श्रेण्यां भिन्नस्थितिस्तयोः ।।४।। सकृदेव नरं दृष्ट्वा भावं मानससंस्थितम् । बोद्धुं यदक्षमं चक्षुर्वृथा ज्ञानेन्द्रियेषु तत् ।।५।। भिन्नवर्णसमायोग व्यनक्ति स्फटिको यथा । तथैव सर्वलोकानां वक्त्रं वक्ति हि मानसम् ।।६।। भावपूर्णमुखं त्यक्त्वा श्रेष्ठमन्यन्न वस्तुकम् । मुखं हि सर्वतः पूर्वं हर्षाम! व्यनक्ति नुः ।।७।। यदि प्राप्तो भवेत्पुण्याद् बिना शब्देन भाववित् । तदक्षिसन्निकर्षोऽपि जायते ननु सिद्धिदः ।।८।। आकृतादिपरिज्ञानकुत्तमं यदि वर्तते ।। एकेन तर्हि बुध्येते रागरोषौ हि चक्षुषा ।।६।। धूर्ता भद्रतराश्चापि सन्ति ये वसुधातले । तदृष्टिरेव सर्वत्र तेषां भावस्य सूचिका ।।१०।। - 1
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy