________________
ज, कुबल काठ्य पर
रिच्छेदः ७०
नृपाणां समक्षे व्यवहारः नातिदूरसमीस्थो नृपं सेवेत पण्डितः । शीतबाधानिवृत्यर्थं यथाग्निं सेवते जनः ।।१।।
नृपस्याभीष्टवस्तूनां लालसा त्यज दूरतः ।
ततो वैभसवंप्राप्तेरेषमंत्रोऽस्त्यबाधितः ।।२।। विरागं भूपतेः प्राप्तुं यदि त्वं नैव वाञ्छसि । मुञ्च तर्हि महादोषान् यतः शंकास्ति दुस्त्यजा ।।३।।
राज्ञाः पुरो न केनामा कर्तव्यं कर्णभाषणम् ।
स्मितेगिते च नो कार्ये आत्मनोभूतिमिच्छता ।।४।। निलीय शृणुयात्रैव वार्ता काञ्चिन् महीपतेः । यत्नश्चापि न कर्तव्यस्तद्गुह्यस्यावबोधने ।।५।।
कालोऽस्ति सांप्रतं कीदृक् प्रकृतिश्चास्य की दृशी । ।
इति पूर्वं समालोच्य वाचा तदनुमोदयेत् 11६।। मोदो भवतिः याः श्रुत्वा वाचस्ता व्याहरेन नृपम् ।। याभिश्च कोऽपि लाभो न पृच्छ्यमानो न ता वदेत ।।७॥
बन्धुमल्पवयस्क वा मत्वा भृपं न हेडताम् ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥८॥ निर्द्वन्दः शुद्धदृष्टियों लब्धभूपप्रसादकः । न सत्कार्यं स कुर्वीत रुष्टः स्याद् भूपतिर्यतः ।।६।।
घनिष्ठो दृढमित्रंच वर्तते मम भूपतिः । इति मत्वापकृत्ये यो रतो नूनं स नश्यति ।।१०।।