________________
कुरल काव्य
परिच्छेदः ६८ कार्यसंचालनम्
क्रियते हि परामर्शो निश्वयार्थ विचक्षणैः । निश्वये च पुनर्जाते निस्सारं कालयापनम् ||9||
अविलम्बसह कार्यमाशु कुर्वीत धीधनः । चिरभावि च यत्कार्य तत् कुर्याच्छान्तिमास्थितः || २ ||
लक्ष्येणैव हि गन्तव्यं स्थितिश्चेदनुकूलिनी । वामाथ तर्हि गन्तव्यं स्वल्पबाधामये पथि || ३ ||
कार्य सामिकृतं शत्रुर्नास्ति यश्व पराजितः । समये वृद्धिमापन्त्री शेषाग्निरिव दुःखदी ||४||
क्षेत्रं साधनसम्पत्तिं द्रव्यं भावंच कालवत् । पूर्वं विचार्य पश्चाच्च कार्यं कुर्वीत कोविदः || ५ ||
अत्र कार्ये कियाँल्लाभः श्रमश्वापि कियान । बाधाश्चापि कियत्यः स्युरिति पूर्वं विचिन्तयत् ॥६॥
कार्यसिद्धेरसी मार्गो विद्वदिः परिनिश्चितः । यद् रहस्यविदं प्राप्य तद्रहस्यं समर्जयेत् ||9||
वने हि वशितां याति गजेनैव गजो यथा । कार्यक्षेत्रे तथा धीमान् कार्यं कार्येण साधयेत् ॥८॥
मित्रोपहारदानादप्यथिकेयं शुभक्रिया ।
यद् द्रुतं हि विधातव्या रिपूणां सांत्वनक्रिया ||६|| दुर्बलाय हिता नैव संकटेषु चिरस्थितिः । अतो बलवता साकं काले सन्धिं समर्जयेत् ||१०||
68