________________
। काव्य
परिच्छेदः ६६
शुभाचरणम् मित्रत्वेन समायाति साफल्यं सर्ववस्तुषु । शुभाचरणवृत्तिस्तु नूनं सर्वत्र कामसूः ।।१।।
यतो न जायते कीर्तिभिश्चापि शुभोदयः 1
वैमुख्यमेव सुश्रेयस्ततोऽस्ति हितकारकम् ।।२।। अभ्युदयं सदाराध्यं यदि लोके समीहसे । तत्कार्यं तर्हि हातव्यं येन कीर्तिर्विहन्यते ।।३।। . विपत्कालेऽपि येषान्तु वस्तुयाथार्थ्यनिर्णयः ।
कुर्वन्ति नैव ते कर्म छुद्रं कीर्तिविराधकम् ।।४।। किं कृतनु मयाद्येति पश्चात्तापविधायकम् । कार्यं नैव सुधीः कुर्यात् कृतं नारोडितं पुनः ।।५।।
विगर्हितानि सन्तीह यानि कार्याणि साधुभिः ।
जनन्या अपि रक्षार्थं तानि कुर्यान्न जातुचित् ।।६।। शुभाचारवतः पुंसो दारिद्रयमपि राजते ।। नत्त्वाचारविहीनस्य वैभवं धर्मवर्जितम् ।।७।।
निषिद्धान्यपि कार्याणि यो नरो नैव मुंचति ।
सफलस्यापि तस्याहो निर्वृति व मानसे ।।८।। विलापैरजिता लक्ष्मीः क्रन्दनैः सह नश्यति । धर्मेण सञ्चिता सम्पन् मध्ये क्षीणापि वृद्धये ।।६।।
आमकुम्भे भृतं नीरं यथैवास्ति निरर्थकम् । तथैव संचितं वित्तं मायया परवंचनात् ।।१०।।
--
ENA