SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ज, कुरख काव्य - परिच्लेदः ६५ वाकपटुता वाग्मिनं हि वरीतर्ति वरदानं तिलक्षणाम् । तन्नांशोऽन्यस्य कस्यापि स्वतः सिद्धं तदीप्सितम् ।।१।। मृत्युर्वसति जिव्हाग्रे जिव्हाग्रे ननु जीवनम् । अतः सुधीर्वदेद् वाणी विचायैव शुभां सदा ।।२।। वाचस्ता एव सुग्लाघ्या याः सक्ताः सख्यवर्धने । रिपूणामपि कल्पन्ते हृदयाकर्षणाय च ।।३।। पर्यालोच्य नरः पूर्वं पश्चाद् भाषेत् भारतीम् । धर्मवृद्धिरतो नान्या लाभश्वापि शुभावहः ।।४।। वाणी सैव प्रयोक्तव्या यस्यां किंचिन्न हेयता । अनुल्लंध्या च या सवैलब्धसार्वगुणोदया ।।५।। आशुविद् यः परार्थानां सुवक्ता चित्तकर्षकः । अधिकारी स एवास्ति राजनीतेर्विदांवरः ।।६।। नैव स्खलति यस्यान्तः सुवक्तुर्वादसंसदि । कथं पराजयः शक्यस्तस्य निर्भीकचेतसः ।।७।। ओजस्वि वाड्.मय यस्य विश्वास्यं परिमार्जितम् । तदिंगते नरीनति समस्तं वसुधातलम् ।।८।। शब्दैः परिमितैरेव स्वाभिप्रायप्रकाशनम् । ये जना नैव जानन्ति तेषु वै वावदूकता ।।६।। निजार्तितं यदि ज्ञानं स्वयं व्याख्यातुमक्षमः । नरो न शोभते तद्वन निर्गन्धं कुसुमं यथा ।।१०।। । -- --- 65
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy