SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ज, कुबल काव्य और परिच्छेदः ६४ मंत्री महत्त्वपूर्णकार्याणां सम्पादनकुशाग्रधीः । समयज्ञश्च तेषां यः स मंत्री स्यान्महीभुजाम् ।।१।। कौलीन्य पौरुषं श्रेष्ठ स्वाध्यायो दृढनिश्चयः । प्रजोत्कर्षाय सस्नेहचेष्टा मंत्रिगुणा इमे ।।२।। रिपूणां भेदकर्तुत्वे मित्राणां सख्यवर्धने ।। अरिभिश्च पुनःसन्धौ शक्तिर्यस्य स मंत्रदः ।।३।। साधूयोगेषु सुप्रीतिः साधनानां विनिश्चयः । सम्मतिः स्पष्टरूपा च मंत्रदातुरिमे गुणाः ।।४।। स्थानावसरसंवेदी नियमझो बहुश्रुतः । सम्यग्विचार्य वक्ता यो मंत्री योग्यः स भूतले ।।५।। स्वाध्यायाद् यस्य संजाता प्रतिभा सर्वतोमुखी । दुर्जेयं तस्य किं वस्तु विद्यते ननु विष्टपे ।।६।। भवानुभवसम्पन्नो विद्यावित्तो भवत्रपि । पूर्व विमृश्य मेधावी व्यवहारं सदाऽऽवहेत् ।।७।। निर्विचारोऽस्तु भूपालो यदि वा कार्यबाधकः । तथापि मंत्रिणा वाच्यं हितमेव नरेश्वरे ।।८।। अनुशास्ति विनाशाय यो मंत्री मंत्रणागृहे । सप्तकोटिरिपुभ्यो ऽपि स शत्रुरधिका मतः ।।६।। नूनं विमर्शशून्या धीः संप्राप्यापि सुपद्धतिम् । व्यवहारे स्खलत्येव सिद्धिंचापि न गच्छति ।।१०।। =- - =-(64)- - - - - ------
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy