________________
कुरल काव्य
परिच्छेदः 83 विपदि धैर्यम्
हसन् भव पुरोभागी विपत्तीनां समागमे ।
विपदा हि जये हासः सहाय
मतः ।।। अव्यवस्थितचित्तोऽपि भवन्नेकाग्रमानसः । विपदां चेत् पुरःस्थायी तत्क्षुब्धाब्धिः प्रशाभ्यति ॥ २ ॥
विपदो मन्यते नैव विपदो यो हि मानवः । ध्रुवं तस्य निवर्तन्ते विपत्राः स्वयमापदः || ३||
प्राणेषु त्यक्तमोहः सन् यतते यो लुलायवत् । जेतुं सर्वापदस्तस्य हताशाः प्रतियान्ति ताः || ४ || स्वविपक्षे विपत्तीनां सज्जितां महतीं चमूम् । दृष्टवापि यस्य नाधैर्यं ततो विभ्यति ताः स्वयम् ॥१५॥
नासीत् सौभाग्यकालेऽपि प्रमोदो यस्य सद्मनि । स कथं कथयेत् सर्वं ' हा संप्रति विपद्धत : ' ।। ६ ।। इति वेत्ति स्वयं प्राज्ञो यद्देहो विपदां पदम् । अतएव विपन्नोऽपि नानुशोचति पण्डितः ||७||
यो विलासप्रियो नास्ति मन्यते चापदस्तथा । सहजा जन्मना साकं स दुःखातों न जायते ॥ ८ ॥
यस्य नास्ति महाहर्षः सम्पत्तीनामुपागमे । विषादोऽपि कथं तस्य भवेत् तासामपागमे || ६ ||
मन्यते सुखमायासे थषविगद्वये च यः । तं स्तुवन्ति महाधीरं विरुद्धा अपि वैरिणः ||१०||
63