________________
== कुशल काव्य पर
परिच्छेदः ६२
पुरूषार्थः अशक्यमिति संभाष्य कर्म मा मुच दृरतः । उद्योगो वर्तते यस्मात् कामसूः सर्वकर्मसु ।।१।।
सामिकार्यं न कुर्वीत लोकरीतिविशारदः ।
तद्विधात्रे यतः कोऽपि स्पृहयेन सचेतनः ।।२।। न जहाति विपत्ती यः सान्निध्यं तस्य गौरवम् । सेवारूपनिधिन्यासाल्लभ्यते तत् सुदुर्लभम् ।।३11
अनुद्योगवतो नूनमौदार्यं क्लीवखंगवत् ।
यतस्तयोड़ियोर्मध्ये नैकं चास्ति चिरस्थिरम् ।।४।। सुखे रतिर्न यस्यास्ति कामना किन्तु कर्मणः । आधारः स हि मित्राणां विपत्तावश्रुमार्जिकः ।।५।।
अद्योगशीलिता लोके वैभवस्य यथा प्रसूः ।
दारिद्र्याशक्तियुग्मस्य जनकोऽस्ति तथालसः ।।६।। आलस्यं वर्तते नूनं दारिद्र्यस्य निवासभूः । गतालस्यश्रमश्चाथ कमलाकान्तमन्दिरम् ।।७।।
नापि लज्जाकरं दैवाद् वैभवं यदि नश्यति ।
वैमुख्यं हि श्रमात् किन्तु लज्जायाः परमं पदम् ।।८।। वरमस्तु विपर्यस्त भाग्यं जातु कुदैवतः । पौरुषन्तु तथापीह फलं दत्ते क्रियाजुषे ।।६।।
शश्वत्कर्मप्रसक्तो यो भाग्यचक्रे न निर्भरः । जय एवास्ति तस्याहो अपि भाग्यविपर्यये ।। १०।।
62