________________
-
जा कुबाप काव्य परिच्छेद: ५५
गुप्तचरः नेत्रद्वयेन भूपालो वीक्षते राज्यसंस्थितिम् । राजनीतिस्तु तत्रैक द्वितीयं चरसंज्ञकम् ।।१।।
भूपतेरितिकर्तव्ये कर्तव्योऽयं विनिश्चितः ।
केषांचिच्चरितं पश्येत् प्रत्यहं चरचक्षुषा ।।२।। न वेत्ति घटनाचक्र चारैर्दूतैश्च यो निजैः । स शक्तोऽपि दिशो जेतुं न शक्नोति महीपतिः ।।३।।
रिपूणां राजभृत्यानां बान्धावानांच भूपतिः ।
गति मतिंच विज्ञातुं नियुंजीत 'चर' सदा ।।४।। आकनियस्य नास्ति क्वापि सन्देहकारिणी । मा निगरभावश्च स चरो गुणवत्तरः ।।५।।
वर्णितापसवेशेषु स्वान्तर्भावं निगृहयन् ।
येन केनापि यत्नेन स्वकार्य साधयेच्चरः ।।६।। परमर्मसमादाने निपुणो यो निसर्गतः । यस्य कार्यमसंदिग्धं शुद्धंचासौ चरो मतः ।।७।।
अपरस्यावसर्पस्य तादृशीमेव सूचनाम् ।
प्राप्य पूर्वचरस्योक्ती कुर्यात् प्रामाण्यनिर्णयम् ।।८।। परस्परमजानन्तः स्पशाः कुर्युः समीहितम् । त्रयाणामेकवाक्ये तु सत्यं बुध्येत भूपतिः ।।६।।
न हि स्वराज्यचाराणां पुरस्कार प्रकाशयेत् । अन्यथाकरणे राज्ञा राज्यमेव प्रकाश्यते ।।१।।
459