SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ . .. -- - परिच्छेदः ५४ चारुशीलम् चारुशीलात्परं नास्ति सुरभ्यं मोददायकम् । कार्य सुचारुरूपेण सृष्टेस्तेनैव वर्तते ।।१।। जीवनस्यापि माधुर्यं शीले सत्येव विद्यते । भारभूता विपर्यासे जायन्ते मानवा भुवि ।।२।। अहो गीतेन किं तेन यन्न केनापि गीयते । नेत्रेणापि च किं तेन यत्र स्नेहो न दृश्यते ।।३।। कोऽथों नेत्रेण मात्रायां यन्नादरपरं परे । केवलं मुखमुद्रायां नूनमस्यास्ति दर्शनम् ॥४।। नेत्रयोभूषणं शीलं यत्र तन्नैव विद्यते । अहो ते लोचने नूनं वर्तेते शिरसि क्षते ।।५।। जायते नैव यस्याक्षि सविचारं परं प्रति । सनेत्रोऽपि स किंनेत्री निर्विशेषश्च भूरुहात् ।।६।। सत्यमेवाक्षिरहीनास्ते येषु नास्ति परादरः । सनेत्राः सन्ति ते ये च परदोषे दयालवः ।।७।। यः कर्तव्ये न वैलक्ष्यं कृत्वा सत्कृरुते परान् । तस्य रिक्थे महीराज्यं वर्तते गुणशालिनः ।।६।। दुःखदेभ्यः क्षमादानं दत्वा नूनं विमोचनम् ।। सहैव स्नेहदानं चेत् ख्याता चित्तसमुन्नतिः ।।६।। यदीच्छसि निजं लोके शीलनेत्रसमन्वितम् । तद्विषं तर्हि पानीयं यत् ते साक्षाद् विमिश्रितम् ।।१०।। 58
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy