________________
.
..
--
-
परिच्छेदः ५४
चारुशीलम् चारुशीलात्परं नास्ति सुरभ्यं मोददायकम् । कार्य सुचारुरूपेण सृष्टेस्तेनैव वर्तते ।।१।।
जीवनस्यापि माधुर्यं शीले सत्येव विद्यते ।
भारभूता विपर्यासे जायन्ते मानवा भुवि ।।२।। अहो गीतेन किं तेन यन्न केनापि गीयते । नेत्रेणापि च किं तेन यत्र स्नेहो न दृश्यते ।।३।।
कोऽथों नेत्रेण मात्रायां यन्नादरपरं परे ।
केवलं मुखमुद्रायां नूनमस्यास्ति दर्शनम् ॥४।। नेत्रयोभूषणं शीलं यत्र तन्नैव विद्यते । अहो ते लोचने नूनं वर्तेते शिरसि क्षते ।।५।।
जायते नैव यस्याक्षि सविचारं परं प्रति ।
सनेत्रोऽपि स किंनेत्री निर्विशेषश्च भूरुहात् ।।६।। सत्यमेवाक्षिरहीनास्ते येषु नास्ति परादरः । सनेत्राः सन्ति ते ये च परदोषे दयालवः ।।७।।
यः कर्तव्ये न वैलक्ष्यं कृत्वा सत्कृरुते परान् ।
तस्य रिक्थे महीराज्यं वर्तते गुणशालिनः ।।६।। दुःखदेभ्यः क्षमादानं दत्वा नूनं विमोचनम् ।। सहैव स्नेहदानं चेत् ख्याता चित्तसमुन्नतिः ।।६।।
यदीच्छसि निजं लोके शीलनेत्रसमन्वितम् । तद्विषं तर्हि पानीयं यत् ते साक्षाद् विमिश्रितम् ।।१०।।
58