SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ना कुमार काव्य पर परिचय: ५४ निस्विन्ततात्यागः अचिकित्स्याल्पसन्तोषाज्जाता चिन्ताविहीनता । नृनं निन्धतमा लोके निस्सीमक्रोधतोऽप्यहो ।। १।। यथैव प्रतिभा हन्ति लोके दुष्टा दरिद्रता । वैभवंच तथा हन्ति निर्भयस्त्यानभावना ।।२।। नित्यनिश्चिन्तचित्तानां वैभवं नैव जायते । अन्तिमो ह्येष सर्वेषामाम्नायानां विनिश्चयः ॥३।। कातरस्य जनस्याहो कोऽथों दुर्गेण सिध्यति । को गुणः प्रधुरैरथैरेवमेव प्रमादिनः ।।४।। प्रमत्तपुरुषो नित्यं स्वरक्षायै निसर्गतः । दोषं करोति पश्चाच्च संकटस्थो विषीदति ।।५॥ प्रागेव ना प्रबुद्धश्चेत् सर्वेः साकं सुदृत्तये । अतो नास्ति परा काचित् सुवार्ता जगतीतले ।।६।। || समाहितस्य सर्वत्र यस्यास्ति मनसो गतिः । अशक्यं तस्य किं लोके वर्तते गुणशालिनः ।।७।। विज्ञैः प्रदर्शितं कार्यमाशु कुर्वीत भूपतिः । अन्यथा जन्मपर्यन्तं प्रायश्चित्तं न विद्यते ।।८।। प्रमादेन यथा भद्र व्यामोहो मानसे भवेत् । तेन दोषेण नष्टानां चिन्त्यस्व तदा दशाम् ।।६।। विधत्ते यः पुरो दृष्टेर्निजध्येयं निरन्तरम् । सहजा एव तत्पक्षे सिद्धाः सन्ति मनोरथाः ।।१०।। .. - % 3D --54
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy