________________
ना कुमार काव्य पर
परिचय: ५४
निस्विन्ततात्यागः अचिकित्स्याल्पसन्तोषाज्जाता चिन्ताविहीनता । नृनं निन्धतमा लोके निस्सीमक्रोधतोऽप्यहो ।। १।।
यथैव प्रतिभा हन्ति लोके दुष्टा दरिद्रता ।
वैभवंच तथा हन्ति निर्भयस्त्यानभावना ।।२।। नित्यनिश्चिन्तचित्तानां वैभवं नैव जायते । अन्तिमो ह्येष सर्वेषामाम्नायानां विनिश्चयः ॥३।।
कातरस्य जनस्याहो कोऽथों दुर्गेण सिध्यति ।
को गुणः प्रधुरैरथैरेवमेव प्रमादिनः ।।४।। प्रमत्तपुरुषो नित्यं स्वरक्षायै निसर्गतः । दोषं करोति पश्चाच्च संकटस्थो विषीदति ।।५॥
प्रागेव ना प्रबुद्धश्चेत् सर्वेः साकं सुदृत्तये ।
अतो नास्ति परा काचित् सुवार्ता जगतीतले ।।६।। || समाहितस्य सर्वत्र यस्यास्ति मनसो गतिः । अशक्यं तस्य किं लोके वर्तते गुणशालिनः ।।७।।
विज्ञैः प्रदर्शितं कार्यमाशु कुर्वीत भूपतिः ।
अन्यथा जन्मपर्यन्तं प्रायश्चित्तं न विद्यते ।।८।। प्रमादेन यथा भद्र व्यामोहो मानसे भवेत् । तेन दोषेण नष्टानां चिन्त्यस्व तदा दशाम् ।।६।।
विधत्ते यः पुरो दृष्टेर्निजध्येयं निरन्तरम् । सहजा एव तत्पक्षे सिद्धाः सन्ति मनोरथाः ।।१०।।
.. -
% 3D
--54