________________
कुरल काव्य
परिच्छेदः ५२ पुरुषपरीक्षा
सदसच्चोभयं वेत्ति परमश्रयते शुभम् । एवं यस्य मनोवृत्तिर्नियोक्तव्यः स कर्मसु ||9||
शासनांगेषु विस्फूर्तिर्यस्यास्ति प्रतिभाबलात् । यो हर्ता च विपत्तीनां स कार्यः कार्यवाहकः || २ || दयावाप दुद्धिसम्पत्रः कार्येषु द्रुतनिश्वयः । यो लोभेन विनिर्मुक्तः स कार्यो राज्यसेवकः || ३||
ईदृशोऽपि जनाः सन्ति येषां सर्वत्र पौरुषम् । परं तेऽपि विलोक्यन्ते काले कर्तव्यविच्युताः ॥ ४॥
कार्येषु पूर्णदाक्षिण्यं शक्ति शान्तिविधायिनीम् । इति वीक्ष्यैव दातव्यं कार्य न प्रीतिमान्त्रतः ॥ ५॥
मानवं योग्यतां वीक्ष्य योग्यकर्मणि योजयेत् । योग्यकाले च सम्प्राप्ते कार्यारम्भंच कारयेत् || ६ ||
शक्ति कार्यंच दीक्षेत पूर्वं भृत्यस्य भूमिपः । पश्चात्कार्यं तदायत्तं विदध्याद गतसंशयः ॥ ७ ॥
तत्पदायोपयुक्तोऽयं यद्येवं निश्चितं त्वया । तस्यानुरूपशोभापि तर्हि त्वय्यवशिष्यते ॥ ८ ॥
भक्ते दक्षे च यो भृत्ये रुष्टो भवति भूपतिः । नूनं तस्य भवेदेव भाग्यश्रीः परिवर्तिता ।। ६ ।।
प्रत्यहं प्रत्यवेक्षेत भृत्यकार्याणि भूप्रभुः । भृत्या यत्र विशुद्धा हि तद्राज्यं न विपद्यते || १०||
52