SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ५२ पुरुषपरीक्षा सदसच्चोभयं वेत्ति परमश्रयते शुभम् । एवं यस्य मनोवृत्तिर्नियोक्तव्यः स कर्मसु ||9|| शासनांगेषु विस्फूर्तिर्यस्यास्ति प्रतिभाबलात् । यो हर्ता च विपत्तीनां स कार्यः कार्यवाहकः || २ || दयावाप दुद्धिसम्पत्रः कार्येषु द्रुतनिश्वयः । यो लोभेन विनिर्मुक्तः स कार्यो राज्यसेवकः || ३|| ईदृशोऽपि जनाः सन्ति येषां सर्वत्र पौरुषम् । परं तेऽपि विलोक्यन्ते काले कर्तव्यविच्युताः ॥ ४॥ कार्येषु पूर्णदाक्षिण्यं शक्ति शान्तिविधायिनीम् । इति वीक्ष्यैव दातव्यं कार्य न प्रीतिमान्त्रतः ॥ ५॥ मानवं योग्यतां वीक्ष्य योग्यकर्मणि योजयेत् । योग्यकाले च सम्प्राप्ते कार्यारम्भंच कारयेत् || ६ || शक्ति कार्यंच दीक्षेत पूर्वं भृत्यस्य भूमिपः । पश्चात्कार्यं तदायत्तं विदध्याद गतसंशयः ॥ ७ ॥ तत्पदायोपयुक्तोऽयं यद्येवं निश्चितं त्वया । तस्यानुरूपशोभापि तर्हि त्वय्यवशिष्यते ॥ ८ ॥ भक्ते दक्षे च यो भृत्ये रुष्टो भवति भूपतिः । नूनं तस्य भवेदेव भाग्यश्रीः परिवर्तिता ।। ६ ।। प्रत्यहं प्रत्यवेक्षेत भृत्यकार्याणि भूप्रभुः । भृत्या यत्र विशुद्धा हि तद्राज्यं न विपद्यते || १०|| 52
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy