________________
कुरल काव्य
परिच्छेदः ५१ उपयुक्तपरीक्षा
अर्थो धर्मश्च कामश्च प्राणानां भयमेव च । उपयुक्तपरीक्षार्थं चतस्रो निकषा मताः ||१||
अप्रतिष्ठाभयं यस्य निर्दोषः कुलजस्तथा । स एव पुरुषो योग्यस्त्व सेवार्थं महीपते ||२|| ज्ञानविज्ञानसम्पत्रो यतिकल्पोऽपि यो नरः । सोऽक्रियो वरित विचारे अति उत्त्वतः || ३||
नरस्य सद्गुणान् पश्य दोषानपि तथैव च । अधिकाः सन्ति ये तेषु प्रकृतिस्तस्य तादृशी || ४ ||
वर्तते किमसौ क्षुद्रः किन्नु वायमुदारधीः । इति वेत्तुं नरः पश्येदाचारं निकषोपमम् ||५||
असमीक्ष्य न कर्तव्यो विश्वासो निष्कुटुम्बिनः । एकाकिनो यतस्तस्य मोहलज्जाविहीनता || ६ ||
मूढं कार्यविधेः शून्यं यः करोति स्वमंत्रदम् । केवलं प्रीतिमात्रेण स नृपो विपदां पदम् ॥७॥
अपरीक्षितविश्वासं कुरुते यो हि मानवः । सं संततिकृते दुःखबीजानि वपति ध्रुवम् ||८|| परीक्षितस्य विश्वासः कर्तव्यो हृष्टचेतसा । परीक्षिताय तद्योग्यं कार्यं देयं नृपालकैः || ६ ||
अज्ञातकुलशीलस्य विश्वासो भयदायकः । एवं विज्ञातशीलस्याप्रत्ययां दुःखकारकः ||१०||
51