SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ जा कुबन काळ्य पर परिच्छेदः ४७ समीक्ष्यकारिता व्ययः कियानू कियाँल्लाभो हानि का भविष्यति । इतिपूर्वं विचार्यैव कार्यं कुर्वीत थीधनः ।।१।। मंत्रज्ञैर्मत्रिभिः सार्धं मंत्रयित्वैव यो नृपः ।। विदधाति स्वकार्याणि तस्यास्ति किमसम्भवम् ।।२।। सन्त्येवं हि बयांगा य पूर्वं लाभदर्शकाः । समूलघातका अन्त लेषु हस्तो न धीमताम् ।।३।। नैवेच्छति निजात्मानं यो यातुं परिहास्यताम् । नासमीक्ष्य क्वचित् किंचिद् विधत्तेऽसौ विचारवान् ।।४।। अयनेषु च सर्वेषु व्यूहादिस्थितिसूचिकाम् । युद्धसज्जां बिना युद्धं राज्ये वैर्यभिषेचनम् ।।५।। अकर्मणः समाचारानु नूनं नश्यति मानवः । कर्मणश्च परित्यागात् सत्यं नश्यति मानवः ।।६।। नाविचार्य क्वचित् किंचिद् विधातव्यं मनीषिणा । पूर्वं प्रारभ्य पश्चाच्च शोचन्ति हतबुद्धयः ।।७।। सन्मार्ग यः समुत्सृज्य स्वकार्याणि चिकीर्षति । तस्य यत्ना ध्रुवं मोघाः साहाय्यं प्राप्य भूर्यपि ।।८।। उपकारोऽपि कर्तव्यः स्वभावं वीक्ष्य देहिनः । अन्यथा स्यात् प्रमादेन यातनैव विधायिनः ।।६।। कुरु तान्येव कार्याणि यान्यनिन्द्यानि सर्वथा । निन्धकार्याद् यतः प्राणी प्रतिष्ठाभंगमानुप्रयात् ।। १०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy