________________
- कुरष काव्य पर
परिच्छेदः ४E
कुसंगपरित्यागः भद्रो बिभेति दुःसंगात परः संगच्छते तथा । अभद्रेण समं नित्यं यथा स्यात् तत्कुटुम्बभाक् ||१||
यथाभूमौ वहत्यम्मस्तत्तथा परिवर्तते ।
यादृशी संगतिस्तस्य पुरुषोऽपि तथाविधः ।।२।। बुद्धेर्यद्यपि सम्बन्धो मस्तकादेव वर्तते । यशसः किन्तु सम्बन्धी गोष्टया उपरि निर्भरः ।।३।।
ज्ञायते हृदये वासः स्वभावस्य सदा जनैः ।
परं तस्य निवासस्तु तद्गोष्ठयां यत्र स स्वयम् ।।४।। मनसः कर्मणश्चापि शुद्धेर्मूलं सुसंगतिः । तद्विशुद्धौ यतः सत्यां संशुद्धिर्जायते तयोः ।।५।।
पवित्रं हृदयं यस्य संततिस्तस्य पुण्यभाकू ।
__ यावज्जीवमसौ भद्रः समृद्धः सन् सुखायते ।।६।। मनःशुद्धिर्मनुष्यस्य निधानं वसुधातले । सत्संगश्च ददातीह गौरवं गुणवत्तरम् ।।७।।
आकरा गुणरत्नानां स्वयं सन्ति मनीषिणः ।
सत्संगति तथाप्येते मन्यन्ते शक्तिमन्दिरम् ।।८।। धों गमयति स्वर्ग पुण्यात्मानं विकिल्विषम् । धर्मप्राप्त्यै च सद्वृत्ते नियुड्.क्ते सा सुसंगतिः ।।६।।
सत्संगादपरो नास्ति नजस्य परमः सखा । दुःसंगाच्च परो नास्ति हानिकर्ता महीतले ।। १० ।
RAM