________________
जी, कुबल काव्य पर ___ परिच्छेदः ४५
योग्यपुरुषाणां मैत्री धर्ममाचरतां येषां वृद्धत्वं वयसा समम् । नित्यं तेषां सुवात्सल्यं प्रतिपत्त्या समजयः ।।१।।
यदस्ति भावि वा यच्च दुःखं तद् यो व्यपोहितुम् ।।
शक्तस्तेन समं मैत्री कुरु सोत्साहचेतसा ।।२।। सन्मानवैः समं सख्यं प्राप्तं यस्य सुदैवतः । असंशयं हि सौभाग्यं वर्तते तस्य धीमतः ।।३।।
गुणाधिकस्य सौहार्द लब्धं येन सुभक्तितः ।
प्राप्ता तेनेदृशी शक्तिस्तुच्छा यत्पुरतोऽपराः ।।४।। लोकशासकभूपानां सचिवा दृष्टिसन्निभाः । अतस्तेषां नियोगोऽपि विधातव्यो यथागुणम् ।।५।।
सत्पुरुषैः समं मैत्री नित्यं यस्य विराजते ।
अपकारं हि तत्साधोः कर्तुं शक्ता न वैरिणः ।।६।। अपि भर्त्सयितुं शक्तैः सार्थं सख्यस्य गौरवम् ।। यस्यास्ति तस्य के सन्ति भूतले हानिकारकाः ।।७।।
यस्यापेक्षा न साहाय्ये तस्य यः साधु शास्ति तम् ।
असद्भावेऽपि शत्रूणां स च भूपः क्षयोन्मुखः ।।८।। यथा लाभो न तस्यास्ति नीवी यस्य न विद्यते । व्यवस्थापि तथा नास्ति बुद्धिं बुद्धिमतां विना ।।६।।
विरोधो बहुभिः सार्धं मौख्यं सूचयते यथा । तथा सख्यविधातोऽपि सद्भिः साकं ततोऽधिकम् ।। १०।।
www245