SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ४४ दोषनिवृत्तिः क्रोधदप हतौ यस्य विषये चास्तकामनाः । अपूर्वमेव तस्यास्ति सौभाग्यद्योति गौरवम् ||१|| प्रभुत्वजनितो दर्पो गृध्नुता विषयान्थता । भूपे दोषा भवन्त्येते प्रायेणैव विशेषतः ||२|| शुभ्रज्योत्स्नासमा कीर्तिः सुप्रिया यस्य विद्यते । स्वदोषं सर्षपाकारं तालतुल्यं स मन्यते || ३ || दोषाणं त्वं विनाशाय नित्यं भव समुद्यतः । अन्यथा सर्वनाशं ते विधास्यन्तीति निश्चयः || ४ || भाविदुः खफलं भोक्तुं यः पूर्वं नैव सज्जितः । स तथा निधनं याति यथाग्नौ तृणसंहतिः || ५ || परशुद्धिविधेः पूर्वं यः स्वदोषान् विशुध्यति । के तं दोषां स्पृशन्तीह भूपालं योगिसन्निभम् || ६ || हा धिक् तं कृपणं मर्त्यं व्ययो यस्य न राजते । व्ययस्थानेऽपि तस्यान्ते विनाशो ननु निश्चितः ॥ ७॥ निन्द्यत्वेन समाः सर्वे दुर्गुणाः खलु भूतले । परं पत्रापि कार्पण्यं विभिन्नं परिगण्यते ॥८ सहसैव प्रसादोऽपि नृणां दोषाय कल्पते । लाभेन वर्जितं कार्यं हातव्यं तच्च दूरतः ||६|| स्वाभिलाषास्तथा गोप्या यथा वेद्या निजारिभिः । न भवेयुः कथचेत् ता निष्फलाः स्युस्ततो द्विषः ||१०|| 44
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy