________________
-जा कुशल काव्य पर
पाटिलेदः ४३
आकस्मिके विपच्चक्रे बुद्धिः सन्त्राहसन्निभा । अजय्यः प्रतिभादुर्गः समवेत्यापि शत्रुभिः ।।१।।
सुबुद्ध्या करणग्रामो विषयेभ्यो निवर्तते ।
अशुभाच्च शुभे मागें नियु.क्ते सा यथाविधि ।।२।। अस्ति बुद्धेरियत्कार्यं यत्सत्यासत्यनिर्णयः । तद्वक्ताऽस्तु पुनः कोऽपि सुप्रियो दुष्प्रियोऽथवा ।।३।।
मतिमान भाषते नित्यं सुबोध्यामेव भारतीम् ।
परेषां वचसां सारं स्वयंचापि स बुध्यति ।।४।। सर्वसौहार्दवृत्तित्वात् सवधियः सुधीः सदा । यस्यैकरूपता सख्ये चित्ते चातिव्यवस्थितिः ।।५।।
लोकरीत्यनुसारेण व्यवहारोऽपि सर्वदा ।
आख्याति बुद्धिसद्भावमिति लोकज्ञभाषणम् ।।६।। बुद्धिमान बुद्धिसामर्थ्यात् किमुदके भविष्यति । इति पूर्व स्वयं वेत्ति न चैवं बुद्धिवर्जितः ।।७।।
भीतिस्थाने हठादेव प्रवृत्तिर्बुद्रिहीनता ।
भयहेतोर्विभीतिश्च प्रबुद्धेरेव सूचिका ।।८।। सर्वेषामेव कार्याणां कृते यः पूर्वसज्जितः ।। तस्य कम्पकदुःखाना नाघातो दूरदर्शिनः ।।६।।
अखिलं तस्य कल्याणं यस्यास्ति बुद्धिवैभवम् । यस्य नास्ति स्वयं प्रज्ञा तस्य किंचिन्न विद्यते ।। १०।।
(43
+---.-..--