________________
कुरल काव्य
परिच्छेदः ४२
प्रवचनश्रवणम्
कोषेषु मूल्यवान् कोषः कर्णकोषोऽस्ति सर्वथा । सम्पदासु च सर्वासु म श्रेष्ठो नात्र संशयः ||१||
कर्णयोर्मधुरं पेयं प्राप्तं नैव यदा भवेत् । कुक्षेरपि तदा तृप्त्यै दानीयं स्यात् सुभोजनम् || २ ||
सूक्तयो बहवो नित्यं यैः श्रुताः श्रुतशालिनाम् । महीतले हि ते सन्ति देवतारूपधारिणः || ३||
नैवाधीतं श्रुतं येन शृणुयात् सोऽपि सद्वचः । विपदां सन्निधाने हि शान्तिस्तेनैव जायते ॥ ४ ॥
धार्मिकाणां शुभा वाणी दृढयष्टिरिवाहिता । विपत्तिकाले सम्प्राप्ते पतनाद् या सुरक्षति ।। ५ ।।
अपि स्वल्पं महद्वाक्यं श्रोतव्यं युक्तचेतसा । एकाकिना यतस्तेन क्रियते भुवि मान्यता || ६ ||
समभ्यस्य श्रुतं येन स्वयंच मननं कृतम् । विस्मृत्यापि बुधः सोऽयमवाच्यं नैव भाषते ||७|| बधिरावेव ती कर्णौ श्रवणक्षमतायुतौ । अनभ्यासो ययोरस्ति श्रोतुं विज्ञसुभाषितम् ।। ८ ।।
न श्रुतं विदुषां येन कलापूर्णं सुभाषितम् । तस्य भाषणनैपुण्यं स्वयमेवातिदुर्लभम् ||६||
जिरसन्तु यो वेत्ति कर्णयोः किन्तु नो रसम् । को गुणो जन्मना तस्य हानिर्वा मरणेन का ।।१०।।
42