________________
कुमल काव्य र परिच्छेदः ४७
शिक्षाया अवहेलना अध्यास्ते संसद: पीटं पूर्णशिक्षामुपेक्ष्य यः । शारीपर्ट विना सोऽयमक्षैर्दीव्यति धूर्तथीः ।।१।।
अनभ्यस्य श्रुतं यो वा काड्.क्षते वारिग्मगौरवम् । .. युवसु ख्यातिसाकाङ्.क्षानुरोजा रमणीव सः ।।२।। सुशिक्षितानां पुरो धैर्यान् मूर्खश्चेन्मौनमास्थितः । गण्यते शिक्षितो लोकैर्विदुषां सोऽपि योगतः ।।३।।
कियानपि भवेद् धीमान् शिक्षाशून्यो हि मानवः ।
आद्रियते परं नैव विद्वद्भिस्तस्य मंत्रणा ।।४।। अवहेलितशिक्षो यः पण्डितं मन्यते निजम् । सुस्पष्टं सोऽपि लज्जेत यदा भाषेत संसदि ।।५।।
अशिक्षितजनस्याहो दशोषरमहीनिभा ।
स जीवत्यतो नास्ति वार्ता तद्विषयेऽपरा ।।६।। विदुषां वैभवहीनत्वं मनसे नैव रोचते । आढयता किन्तु मूढानामप्रियास्ति ततोऽधिका ।।७।।
भव्यानि सूक्ष्मतत्त्वानि यद्बुद्धि वगाहते ।
तद्देहस्य सुसीन्दर्यं मृण्मूर्तेरिव मण्डनम् ।।८।। उच्चवंशप्रसूतोऽपि लघुतामेत्यशिक्षितः । विद्यावृद्धः कुवंश्योऽपि लभते किन्तु गौरवम् ।।६।।
पशुभ्योऽयं नरो यावान् साधुभवति भूतले । अशिक्षितेभ्यो वरस्तावान् शिक्षितोऽप्यस्ति विश्रुतः ।। १०।।
--
-----
41
...----