________________
कुरल काव्य
परिच्छेदः ४० शिक्षा
अधिगम्यं किं गज्ज्ञानं सायस्त्येन तदर्जयेत् । आचरेच्च तथा नित्यं विद्याप्राप्तेरनन्तरम् 119||
द्वे चक्षुषी मनुष्याणां जातेजीवित जागृते । एकं वर्णसमाम्नायो द्वितीयंचांकसंग्रहः ||२||
यः शिक्षितः स एवास्ति चक्षुष्मानिह भूतले । अन्येषान्तु मुखे नूनमस्ति गर्तद्वयाकृतिः ||३||
सहैव नयते मोदं विद्वान् यत्रापि गच्छति । प्रमोदोऽपि ततो याति यतश्चायं निवर्तते ||४॥ न्यक्कृतोऽपि भवंशिष्टेर्धनिकैरिव भिक्षुकः । प्रयत्नेन पठेद् विद्यां ह्यधमा ज्ञानदूरगाः ।।५।।
तावदेव जलं भूरि यावत् स्रोतो निखन्यते । एवंच तावती विद्या यावती सा हि पठ्यते ॥६॥
सर्वत्र विदुषां गेहं स्वदेशश्च महीतलम् । यावज्जीवं पुनर्मर्त्याः कथं न ज्ञानरागिणः ||७||
एकजन्मनि यज्ज्ञानं गृहीतं देहधारिणा । उन्नतं तत् करोतीह जीवमागामिजन्मसु ॥८॥
इयं विद्या यथा मेऽस्ति पुष्कलानन्ददायिनी । तथैवेयं परस्यापि सुप्रियातो बुधस्य सा ||६||
मनुष्याणां कृते ज्ञानमविनाशी महानिधिः । दोषत्रुटिविहीनंच यस्मादन्यन्त्र वैभवम् ।।१०।।
40