________________
ज, कुवरल काव्य र= परिचलेदः 36
भवितव्यता नरो दृढप्रतिज्ञः स्याद् भाग्यलक्ष्मीप्रसादतः 1 स एव याति शैथिल्यं हतभागस्य दोषतः ।।१।।
शक्तेर्हासो मनुष्याणां दुर्भाग्यात्सम्प्रजायते ।
बुद्धेः स्फूर्तिस्तु लोकानां जागृते पुण्यकर्मणि ।।२।। कोऽर्थो ज्ञानेन जातेन चातुर्येणापि को गुणः । अन्तरात्मा यतो नित्यं सर्वोपरि प्रभाववान् ।।३।।
द्वे वस्तुनीह संसारे विभिन्ने सर्वथा पृथक् ।
___ एकं तत्र धनाढ्यत्वं द्वितीयं साधुशीलता ।।४।। शुभोऽप्यशुभतां याति सति भाग्ये पराड्.मुखे । अनुकूले सति स्वस्मिन्त्रशुभोऽपि शुभायते ।।५।।
यत्नेनापि न तद् रक्ष्यं भाग्यं नैव यदिच्छति ।
भाग्येन रक्षितं वस्तु प्रक्षिप्तं नापि नश्यति ।।६।। महाशासकदैवस्य शासनातिक्रमेण वै । उपभोक्तुं न शक्तोऽस्ति कोट्यधीशो वराटिकाम् ।।७।।
निर्धना अपि जायन्ते कदाचित् त्यागबुद्धयः ।
भाविदुःखकृते दैवं परं तत्रास्ति बाधकम् ।।८।। सुखे न जायते येषामुढेलो हर्षसागरः । दुःखं प्राप्य कथं लोके शोकमग्ना भवन्ति ते ।।६।।
दैवस्य प्रवला शक्तिर्यतस्तद्ग्रस्तमानवः । यदैव यतते जेतुं तदैवाशु स पात्यते ।।१०।।