SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ता कुबल काव्य पर परिच्छेदः 3५ त्यागः मन्ये ज्ञानी प्रतिज्ञाय यत्किंचित् परिमुंचति । तदुत्पन्नमहादुःखान्निजात्मा तेन रक्षितः ।। १।। अनेकसुखरत्नानामाकरस्त्यागसागरः । चिरं सुखाभिलाषा चेद् भव त्यागपरायणः ।।२।। निग्रहं कुरु पंचानामिन्द्रियाणां विकारिणाम् । प्रियेषु त्यज संमोहं त्यागस्यायं शुभक्रमः ।।३।। सर्वसंगपरित्यागो यमिना व्रतमिष्यते । पुनर्बन्धनप्राप्तिर्हि त्यक्तोपात्तैकवस्तुना ।।४।। भवचक्रनिवृत्तीच्छोरस्ति कायेऽपि हेयता । कथमावश्यकास्तस्य भित्रा बन्धनहेतवः ।।५।। 'अहं' 'ममेति' संकल्पो गर्वस्वार्थित्वसम्भृतः । जेतास्य याति तं लोकं स्वर्गादुपरिवर्तिनम् ।।६।। अतितृष्णाभिभूतो यो लोभं नैव जिहासति । स दुःखैर्ग्रस्यते नित्यं यतो मुक्तिर्न जातुचित् ।।७।। विरक्तो मोक्षमार्गस्थो निर्मोहः सर्ववस्तुनि । अन्ये संसारिणः सर्वे मोहजालवशीकृताः ।।८।। न चाप्नोति पुनर्जन्म लोभमोहजयक्षणात् । बन्धनं यैस्तु नोच्छिन्नं प्रमजाले पतन्ति ते ।।६।। शरणं व्रज तस्यैव येन मोहो विनिर्जितः । आश्रयी भव तस्यैव छिद्यते येन बन्धनम् ।।१०।। -- - 35
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy