SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ -नी, कुल काव्य - परिचोट 38 संसारानित्यता अहो मोहस्य माहात्म्यमज्ञानं वाथ कि परम् । अध्रुवं यद् ध्रुवं वेत्ति न च स्वस्यैव बोधनम् ।।१।। समायाति महालक्ष्मीः प्रेक्षणे जनसंघवत् । विनिर्याति महालक्ष्मीस्तदन्ते जनसंधवत् ।।२।। समृद्धो यदि जातोऽसि द्रुतमेव विधेहि तत् । यत्कार्य सुस्थिरं लोके यतो वित्तं न शाश्वतम् ।।३।। कालो यद्यपि निर्दोषः सरलश्चाथ दृश्यते । परं कृन्तति सर्वेषामायुः क्रकचसन्निभः ।।४।। शीघ्रतैव सदा कार्या विबुधैः शुभकर्मणि ।। को हि वेत्ति कदा जिम स्तब्धा स्यात् सह हिक्कया ।।५।। ह्य एव मनुजः कश्चिदासीदखिलगोचरः । स एवाद्य नरो नास्ति नृनमित्येव विस्मयः ।।६।। को जानाति पलस्यान्ते जीवन मे भवेन्न टा । परं पश्यास्य संकल्पान् कोटिशो हृदि संस्थितान ।।७।। पत्त्रं प्राप्य यथा पत्त्री स्फुटिताण्ड विहाय च । उड्डीयते तथा देही देहाद् याति स्वकर्मतः ।।८।। असौ मृत्युः समाम्नातो निद्रातुल्यो विदाम्बरैः ।। जीवनं तस्य विच्छेदः स्वापाजागृति सन्निभम् ।।६॥ आत्मनो वै निजावासः किंस्विन्नास्तीह भो जनाः । हीनस्थाने यतो देहे भुड्.क्ते वासेन पीडनम् ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy