________________
जा कुस्न काव्य -
कुरल काव्य रिच्छेद: 39
लोयत्यागः सत्यां निग्रहशक्तौ हि क्रोथत्यागः सुशोभते । यतः शक्तिविहीनस्य क्षान्त्याऽक्षान्त्या च किं भवेत् ।। १।।
अथ चेन् निग्रहेऽशक्तिस्तदा कोपो निरर्थकः ।
__ अथ चेन् निग्रहे शक्तिस्तदा कोपो घृणास्पदः ।। २।। । हानिकर्ता भवेत् कोऽपि कोपो हेयस्तथापि सः । अनर्था येन जायन्ते शतशो दुःखदायिनः ।।३।।
मोदं विहन्ति कोपोऽयमानन्दध्वन्सकारकः ।
अन्यो नास्ति ततः कोऽपि शत्रुहर्हानिविधायकः ॥४।। भद्रमिच्छसि चेद् भद्र कोपं मुंच सुदूरतः । अन्यथाऽऽक्रम्य शीघ्रं ते स विनाशं विधास्यति ॥५।।
अग्निदहति तद्वस्तु तत्पावें यस्य संस्थितिः । ... भस्मीकरोति कोपस्तु क्रुध्यन्तं सुकुटुम्बकम् ।।६।। निधाय हृदि रोषं यो निथानमिव रक्षति । भूमि संताड्य हस्तेन पीड़ितः स प्रमत्तवतु ।।७।।
सम्प्राप्य महतीं हानि क्रोधाग्नौ मंज्वलत्यपि ।
इदं भद्रतरं नूनं यत् कोपाद्भव दूरगः ।।८।। त्वरितं तस्य सिध्यन्ति सर्व एव मनोरथाः । येन दूरीकृतो नित्यं क्रोधोऽयं शान्तचेतसा ।।६।।
स्ववशे नैव यश्चण्डः स नूनं मृतसन्निभः । यश्च कोपपरित्यागी योगितुल्यो विभाति सः ।।१०।।
31