________________
ज, कुभत्य काव्य ।र
परिच्छेदः 30
सत्यभाषणम् यस्मान्न जायते पीडा कस्यापि प्राणधारिणः । तदेव वचनं सत्यं भाषितं मुनिपुंगवैः ।।१।।
संकटाकीर्णजीवानामुद्धारकरणेच्छया ।
कथिता साधुभिर्जातु मृषोक्तिरमृषैत मा ।।२।। मृषात्वं यस्य विज्ञातं मनसा यदि धीमता । तद्वचो न प्रयोक्तव्यमनुतापोऽन्यथा भवेत् ।।३।।
सत्यव्रतेन यस्यास्ति पवित्रं मानसं सदा ।
प्रभुत्वं वर्तते तस्य सर्वेषामेव मानसे ।।४।। सत्ये शाश्वतकल्याणे निमग्नं यस्य मानसम् । ऋषिभ्यः स महान् नूनं दानिभ्यश्च दरो मतः ।।५।।
अतः परा च का कीर्तिर्यन्मृषासौ न भाषते ।
एवं विधो नरो नूनं विना क्लेशेन सिद्रिभाक् ।।६।। न वक्तव्यं न वक्तव्यं मृषावाक्यं कदाचन। सत्यमेव परो धर्मः किं परैर्धर्मसाधनैः ।।७।।
विमलैः सलिलैर्यद्वद् गात्रं शुद्ध्यति देहिनाम् ।
एवमेव मनुष्याणां मानसं सत्यभाषणैः ।।८।। अन्यान् सर्वविधान्नैव प्रकाशान् मन्यते सुधीः । सत्यमेव परं ज्योतिर्विजानाति विशुद्धधीः ।।६।।
बहुवस्तूनि दृष्टानि तत्रैकं सारवत्तरम् । इदमेव मया ज्ञातं यत्सत्यं परमोत्तमम् ॥१०।।
30