SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ज, कुबल काव्य र परिचलेलः २९ निष्कपटव्यवहारः घुणितं यदि नो लोके निजात्मानं दिदृक्षसि । स्वस्यात्मानं ततो नित्यं कपटाद्रक्ष यत्नतः ।।१।। सर्व वित्तं हरिष्यामि मायया प्रतिवेशिनः । एवं हार्दिकसंकल्पः पापाय परिकल्पते ।।२।। कपटप्रभवं द्रव्यं वरं वर्द्धिष्णु भासताम् । अन्ते नाशः परं तस्य नियतोऽस्तीति निश्वयः ।।३।। अपहारपिपासेयं समृद्धेरप्यनेहसि । अनन्तसंख्यकं दुःखं प्रत्येव नयति ध्रुवम् ।।४।। परस्वं गृनुदृष्ट्या यो हर्तुं कालं प्रतीक्षते । दयास्थानं न तच्चित्ते प्रेमवार्ता च दूरगा ।।५।। नापैति गृध्नुता यस्य लुण्ठित्वाप्यन्यसम्पदम् । वस्तुमूल्यं न तदृष्टी सुपथन्च न याति सः ।।६।। संसारासारतां ज्ञात्वा लब्धबोधः पवित्रदृक् । पार्श्वस्थवंचनादोषं कुरुते नैव धन्यधीः ।।७।। . आर्याणां राजते चित्ते निसर्गादृजुता यथा । मायित्वस्य निवासस्तु चौराणां हृदये तथा ।।८।। तस्मिन् कारुण्यमायाति यत्रान्या नास्ति कैतवात् । वार्ता विमुच्य सन्मार्ग विनाशं स प्रयास्यति ।।६।। निजदेहेऽपि स्वामित्वं वंचकानां विनश्यति । दायादाः किन्तु निर्बाधाः स्वर्गभूमेरमायिनः ।।१०।। 29
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy