________________
ज, कुबल काव्य र
परिचलेलः २९
निष्कपटव्यवहारः घुणितं यदि नो लोके निजात्मानं दिदृक्षसि । स्वस्यात्मानं ततो नित्यं कपटाद्रक्ष यत्नतः ।।१।।
सर्व वित्तं हरिष्यामि मायया प्रतिवेशिनः ।
एवं हार्दिकसंकल्पः पापाय परिकल्पते ।।२।। कपटप्रभवं द्रव्यं वरं वर्द्धिष्णु भासताम् । अन्ते नाशः परं तस्य नियतोऽस्तीति निश्वयः ।।३।।
अपहारपिपासेयं समृद्धेरप्यनेहसि ।
अनन्तसंख्यकं दुःखं प्रत्येव नयति ध्रुवम् ।।४।। परस्वं गृनुदृष्ट्या यो हर्तुं कालं प्रतीक्षते । दयास्थानं न तच्चित्ते प्रेमवार्ता च दूरगा ।।५।।
नापैति गृध्नुता यस्य लुण्ठित्वाप्यन्यसम्पदम् ।
वस्तुमूल्यं न तदृष्टी सुपथन्च न याति सः ।।६।। संसारासारतां ज्ञात्वा लब्धबोधः पवित्रदृक् । पार्श्वस्थवंचनादोषं कुरुते नैव धन्यधीः ।।७।। .
आर्याणां राजते चित्ते निसर्गादृजुता यथा ।
मायित्वस्य निवासस्तु चौराणां हृदये तथा ।।८।। तस्मिन् कारुण्यमायाति यत्रान्या नास्ति कैतवात् । वार्ता विमुच्य सन्मार्ग विनाशं स प्रयास्यति ।।६।।
निजदेहेऽपि स्वामित्वं वंचकानां विनश्यति । दायादाः किन्तु निर्बाधाः स्वर्गभूमेरमायिनः ।।१०।।
29