SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ - कुभल काव्य र परिच्छेदः २८ धूर्तता प्रतारणमयीं वृत्तिं वीक्ष्य तस्यैव मायिनः । भौतिकागानि देहान्तस्तूष्णीं भूत्वा हसन्ति तम् ।। १।। को उर्शः प्रधाननत्यापि नरण मुखमुद्रया । यदि सैव विजानाति स्वचित्तं शाट्यदूषितम् ।।२।। तपस्विवेशमाधाय कातर्यं येन सेव्यते । सिंहचर्मपरिच्छन्नस्तृणभोजी स रासभः ।।३।। धर्मेणाच्छादितस्तिष्ठन् स्वैराचारी हि पातकी । गुल्मेनान्तर्हितो गृहन् विष्किरानिव नाफलः ।।४।। शुचिमन्यः कुधीर्दम्भी मायया धर्मसेवकः । देहान्ते विलपत्येष हा हा नैव शुभं कृतम् ।।५।। बहिस्त्यजति मायावी किल्विषं नैव चेतसा । तथाप्याडम्बरो भूयान् दृश्यते निष्टुरात्मनः ।।६।। कृष्णतुण्डी यथा गुंजा बहिरेव मनोहरा । सुन्दरोऽपि तथा धूर्तो दूषणैर्दूषिताशयः ।।७।। एवं हि बहवो लोका मनो येषां न पावनम् । परं तीर्थकृतस्नाना भ्रमन्ति ज्ञानिसन्निभाः ।।८।। दर्शने सरलो वाणः किञ्चिद्वक्रश्च तुम्बुरुः । नराकृतिमतो हित्वा पश्य तत्कार्यपद्धतिम् ।।६।। लोकनिन्द्यानि कार्याणि येन त्यक्तानि धीमता । कि जदाधारणैस्तस्य मुण्डनैर्वा महात्मनः ।।१०।। -- ----- ---28):
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy