________________
- कुभल काव्य र परिच्छेदः २८
धूर्तता प्रतारणमयीं वृत्तिं वीक्ष्य तस्यैव मायिनः । भौतिकागानि देहान्तस्तूष्णीं भूत्वा हसन्ति तम् ।। १।।
को उर्शः प्रधाननत्यापि नरण मुखमुद्रया ।
यदि सैव विजानाति स्वचित्तं शाट्यदूषितम् ।।२।। तपस्विवेशमाधाय कातर्यं येन सेव्यते । सिंहचर्मपरिच्छन्नस्तृणभोजी स रासभः ।।३।।
धर्मेणाच्छादितस्तिष्ठन् स्वैराचारी हि पातकी ।
गुल्मेनान्तर्हितो गृहन् विष्किरानिव नाफलः ।।४।। शुचिमन्यः कुधीर्दम्भी मायया धर्मसेवकः । देहान्ते विलपत्येष हा हा नैव शुभं कृतम् ।।५।।
बहिस्त्यजति मायावी किल्विषं नैव चेतसा ।
तथाप्याडम्बरो भूयान् दृश्यते निष्टुरात्मनः ।।६।। कृष्णतुण्डी यथा गुंजा बहिरेव मनोहरा । सुन्दरोऽपि तथा धूर्तो दूषणैर्दूषिताशयः ।।७।।
एवं हि बहवो लोका मनो येषां न पावनम् ।
परं तीर्थकृतस्नाना भ्रमन्ति ज्ञानिसन्निभाः ।।८।। दर्शने सरलो वाणः किञ्चिद्वक्रश्च तुम्बुरुः । नराकृतिमतो हित्वा पश्य तत्कार्यपद्धतिम् ।।६।।
लोकनिन्द्यानि कार्याणि येन त्यक्तानि धीमता । कि जदाधारणैस्तस्य मुण्डनैर्वा महात्मनः ।।१०।।
--
-----
---28):