________________
जो कुल काव्य र बारिखद: २७
तपः सर्वेषामेव जीवानां हिंसाया विरतिस्तथा । शान्त्या हि सर्वदुखानां सहनं तप इष्यते ।। १।।
तपो नूनं महत्तेजस्तेजस्विन्येव शोभते ।
निस्तेजसि तपः किन्तु निष्फलं जायते सदा ।।२।। ऋषीणां परिचर्यार्थं केचिदावश्यका जनाः । इतीब न तपस्यन्ति किमन्ये धर्मवत्सलाः ।।३।।
रिपूणां निग्रहं कर्तुं सुहृदांचाप्यनुग्रहम् ।
यदीच्छा तर्हि तप्यस्व तपस्तद्वयसाधनम् ।।४।। सर्वेषामेव कामानां सुसिद्धौ साधनं तपः । अतएव तपस्यार्थं यतन्ते सर्वमानवाः ।।५।।
ये कुर्वन्ति तपो भक्त्या श्रेयः कुर्वन्ति ते ऽजसा ।
अन्ये तु लालसाबद्धा आत्मनो हानिकारकाः ।।६।। यथा भवति तीक्ष्णाग्निस्तथैवोज्जवलकांचनम् । तपस्येवं यथाकष्टं मनःशुद्धिस्तथैव हि ।।७।।
प्रभुत्वं वर्तते यस्य स्वस्यात्मन्येव वस्तुनि ।
सम्पूजन्ति तं सर्वे निष्कामं पुरुषोत्तमम् ।।८।। शक्तिसिद्धीउभेयस्य संप्राप्ते तपसोबलात् । .. मृत्योरपि जये तस्य साफल्यं दृश्यते स्फुटम् ।।६।।
अतृप्ताः सन्त्यसंख्याता अभिलाषावशंवदाः । अधिका हि तपोहीना विरलाश्च तपस्विनः 11१०11 ||
27