________________
- छुनल काव्य र
परिच्छेदः २६
निरामिषजीवनम् अद्यते येन मांसं हि निजमांसविवृद्धये । नैव संभाव्यते नूनं करुणा तस्य मानसे ॥१॥
यथा धनं न तत्पावं व्यर्थं यो व्ययते नरः ।
मांसाशिनस्तथा चित्ते दयास्तित्वं न दृष्यते ।।२।। मांसमास्वाद्यते येन निर्दयेन दुरात्मना । न श्रेयसि मनस्तस्य लुण्ठाकस्येव शस्त्रिणः ।। ३३ ।
असंशयं महत् क्रौर्यं जीवानां खलु हिंसनम् ।
परं पापस्य घोरत्वं यन्मांसं भुज्यते जनैः ।।४।। नियमेन मनुष्यस्य मांसत्यागे सुजीवनम् । अन्यथा नरकद्वारं न निर्गन्तुमनावृतम् ।।५।।
यदि नैव भवेल्लोके मांसास्वादस्य कामना ।
तर्हि नैव भवेल्लोके मांसस्य खलु विक्रयः ।।६।। परस्यापि विजानीयात् स्वस्येव निधने व्यथाम् । सकृदेव नरो भूयो न कुर्याज्जीवहिंसनम् ।।७।।
मिथ्यात्वत्यजनाद् यस्य हृदयं न्यायसंगतम् ।
नासौ शवबुमुक्षुः स्यात् प्राणैः कण्ठगतैरपि ।।६।। हिंसायाः पिशिताच्चैव घृणा यस्यास्ति मानसे । कोटियज्ञफलं नित्यं लभ्यते तेन साधुना ॥६।।
आमिषाजीवघाताच्च विरतिर्यस्य धीमतः । - पाणी संयोज्य सम्मानं कुरुते विष्टपम् ।।१०।।
26