SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ज, कुवार काव्य परपरिच्छेदः २४ कीर्तिः दानं विश्राण्य दीनेभ्यः प्रार्जयेत् कीर्तिमुज्ज्वलाम् । कीर्तितुल्यो यतो लाभो नरस्यान्यो न विद्यते ।।१।। प्रशंसकमुखे तेषां वर्तते नामकीर्तनम् । वैः सदा दायते क्षानं दालेभ्यो दययान्वितैः ।।२।। सर्वे भावा विनश्यन्ति भुवनत्रयवर्तिनः । अंतुला केवला कीर्तिर्नरस्याहो न नश्यति ।।३।। दिगन्तव्यापिनी येन स्थायिनी कीतिरर्जिता । सम्मानयन्ति तं देवा ऋषेरपि महत्तरम् ।।४।। विनाशः कीर्तिविस्फायी मृत्युश्च कीर्तिवर्द्धनः । मध्येमागं समायाति महतामेव तद्वयम् ।।५।। नरत्वं खलु चेल्लब्धं भवितव्यं यशस्विना । नियोगेन त्वया मर्त्य मा भवेस्त्वं नरोऽथवा ।।६।। न च क्रुध्यत्यहो स्वस्मै स्वयं दोषहतो नरः । परं वैरायते साकं निन्दकैः स जडाशयः ।।७।। प्रतिष्ठाधारका नैव नूनं सन्ति नरास्तु ते । येषां नैव स्मृतिर्लोके कीर्तिस्पेण विश्रुता ।।८।। अपकीर्तिमतां भारैराकान्तं पश्य मण्डलम् । समृद्धमपि तत्पूर्वं क्षयं याति शनैः शनैः ।।६।। निष्कलंक सदा यस्य जीवनं तस्य जीवनम् । कलंकैर्नष्टकीर्तिश्च नूनं मृतक एव सः ।।१०।। .-(24)
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy