________________
-
शुभ zाव्य र
परिच्छेदः २३
दानम् दीनाय दुःखपात्राय यद्दानं तत्प्रशस्यते । अन्यत् सर्वन्तु विज्ञेयमुद्धारसदृशं पुनः ।।१।।
दानादाने हि न श्रेयः स्वर्गोऽपि प्राप्यते यदि ।
दानंच परमो धर्मः स्वर्गद्वारे ऽपि मुद्रिते ।।२।। प्रशंसाहर्हाः सतां मान्या ननु सर्वेऽपि दानिनः । परं तेषु कुलीनः स यः पूर्वं न निषेधति ।।३।।
तावन्न मोदते दानी यावत्रासौ विलोकते ।
सन्तोषजनितं हर्षमर्थिनो मुखमण्डले ।।४।। विजयेषु समस्तेषु श्रेष्ठ: स्वात्मजयो मतः । ततोऽपि विजयः श्रेष्ठः परेषां क्षुत्प्रशामनम् ।।५।।
आर्तक्षुधाविनाशाय नियमोऽयं शुभावहः ।
कर्तव्यो थनिभिनित्यमालये वित्तसंग्रहः ।।६।। इतरानपि संभोज्य यो 'मुङ्क्ते दययान्वितः । नैव स्पृशति तं जातु क्षुधारोगो भयंकरः ।।७।।
संचिनोति विनाशाय संकीर्णहृदयो धनम् ।
ज्ञायते तेन न ज्ञातो दानस्य मधुरो रसः ।।८।। एकाकी कृपाणो भुङ्क्ते यदन्नं प्रीतिसंयुतः । अनाय॑जुष्टमस्वयं भिक्षान्नात् तघृणास्पदम् ।।६।।
मृत्युरेव हि तद्वस्तु यत्सर्वाधिकमप्रियम् । दानशक्तरसद्भावे चित्रमेषोऽपि रोचते ।।१०।।
23