SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ जा कुमार काव्य पर परिच्छेद: २२ परोपकारः नोपकारपराः सन्तः प्रतिदानजिघृक्षया । समृद्रः किमसौ लोको मेघाय प्रतियच्छति ।। १।। महान्तो बहुभिर्यत्नैरर्जयन्ति स्वपौरुषात् । यद्रव्यं खलु तत्सर्वं परेषामेव कार्यकृत् ।।२।। यः कश्चिदुपकारो हि हार्दिकः क्रियते बुधैः । न किंचिद्वस्तु तत्तुल्यं भूतले वा सुरालये ।।३।। योग्यायोग्यविचारो हि नूनं यस्य स जीवति । तयोविवेकहीनश्च जीवन्नपि मृतायते ।।४।। पश्य तं सलिलापूर्ण कासारं हृद्यदर्शनम् । एवं तस्यापि गेहे श्रीर्यस्यान्तः प्रेमसंस्थितिः ।।५।। उदाराणामिदं सर्वं वैभवं समुपार्जितम् । ग्राममध्ये समुत्पन्नतसवैभवसन्निभम् ।।६।। तेन वृक्षेण संकाशा उत्तमस्य विभूतयः । सर्वांग यस्य भैषज्यं सदा च फलशालिनः ।।७।। दुःखं दैवाद् यदि प्राप्तो योग्यायोग्यपरीक्षकः । न मुंचति तथाप्येष उपकारं दयाकरः ।।८।। सुकृती रिक्तमात्मानं तदानीं मन्यते ध्रुवम् । आशाभंगान्निवर्तन्ते यदा वै याचका जनाः ।।६।। उपकारो विनाशैन सहितोऽपि प्रशस्यते । विक्रीयापि निजात्मानं भव्योत्तम विधेहि तम् ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy