________________
जा कुमार काव्य पर
परिच्छेद: २२
परोपकारः नोपकारपराः सन्तः प्रतिदानजिघृक्षया । समृद्रः किमसौ लोको मेघाय प्रतियच्छति ।। १।।
महान्तो बहुभिर्यत्नैरर्जयन्ति स्वपौरुषात् ।
यद्रव्यं खलु तत्सर्वं परेषामेव कार्यकृत् ।।२।। यः कश्चिदुपकारो हि हार्दिकः क्रियते बुधैः । न किंचिद्वस्तु तत्तुल्यं भूतले वा सुरालये ।।३।।
योग्यायोग्यविचारो हि नूनं यस्य स जीवति ।
तयोविवेकहीनश्च जीवन्नपि मृतायते ।।४।। पश्य तं सलिलापूर्ण कासारं हृद्यदर्शनम् । एवं तस्यापि गेहे श्रीर्यस्यान्तः प्रेमसंस्थितिः ।।५।।
उदाराणामिदं सर्वं वैभवं समुपार्जितम् ।
ग्राममध्ये समुत्पन्नतसवैभवसन्निभम् ।।६।। तेन वृक्षेण संकाशा उत्तमस्य विभूतयः । सर्वांग यस्य भैषज्यं सदा च फलशालिनः ।।७।।
दुःखं दैवाद् यदि प्राप्तो योग्यायोग्यपरीक्षकः ।
न मुंचति तथाप्येष उपकारं दयाकरः ।।८।। सुकृती रिक्तमात्मानं तदानीं मन्यते ध्रुवम् । आशाभंगान्निवर्तन्ते यदा वै याचका जनाः ।।६।।
उपकारो विनाशैन सहितोऽपि प्रशस्यते । विक्रीयापि निजात्मानं भव्योत्तम विधेहि तम् ।।१०।।