________________
-
ज, कुबल काव्य परिच्छेदः २०
व्यापण अर्थशून्यं वचो यस्य श्रुत्वोद्वेगः प्रजायते । तत्सम्पर्काज्जुगुप्सन्ते लोके सर्वेऽपि मानवाः ।।१।। ___क्लेशदानं स्वमित्रेभ्यो वरमस्तु कथंचन ।
गोष्ठयां किन्तु वृथालापो न श्लाघ्यो निम्नताकरः ।।२।। निस्सारं दम्भपूर्णच व्याख्यानं यः प्रभाषते । नन्वाख्याति स्वयं लोके स मन्दः स्वामयोग्यताम् ।।३।।
बुधवृन्दे प्रलापेन कोऽपि लामो न जायते ।
विद्यमानो वरांशोऽपि तत्सम्बन्धाद् विलीयते ।।४।। योग्योऽप्ययोग्यवद् भाति व्यर्थालापपरायणः । सम्मानं गौरवंचास्य द्वयमेव विनश्यति ।।५।।
रुधिरेवास्ति यस्याहो मोघार्थवचसा व्यये ।
तं मानवं न जानीहि ह्यपेक्ष्यं चापि कच्चरम् ।।६।। उचितं बुध चेद् भाति कुर्याः कर्कशभाषण । परं नैव वृथालापं यतोऽस्माद्वै तदुत्तमम् ।।७।।
येषां हि निरतं चित्तं तत्त्वज्ञानगवेषणे ।
विकथां ते न कुर्वन्ति क्षणमात्रं महर्षयः ।।८।। येषां तु महती दृष्टिये चैवं दीर्घदर्शिनः । विस्मृत्यापि न कुर्वन्ति वृथोक्तीस्ते महाधियः ।।६।।
वाचस्ता एव वक्तव्या याः श्लाघ्याः सभ्यमानवैः । वर्जनीयास्ततो भिन्ना अवाच्या या वृथोक्तयः ।। १०।।
(20