________________
जा बत्र काव्य - परिच्छेद: १६
पैशुन्यपरिहारः शुभं न रोचते यस्मै कुकृत्येषु रतश्च यः । सोऽपीदं मोदते श्रुत्वा यदसौ नास्ति सूचकः ।। १।।
शुभादशुभसंसक्तो नूनं निन्धस्ततोऽधिकः ।
पुरः प्रियम्वदः किन्तु पृष्टे निन्दापरायणः ।।२।। अलीकनिन्दितालापिजीवितान् मरणं वरम् । एवं कृते न नश्यन्ति पुण्यकार्याणि देहिनः ।। ३।।
अवाच्यं यदि केनापि प्रत्यक्षे गदितं त्वयि ।
तस्य पृष्ठे तथापि त्वं मा भूनिन्दापरायणः ।।४।। मुखेन भाषतां बहीं शुभोक्तिं पिशुनो वरम् । सूचयत्येव तज्जिहा निम्नत्वं किन्तु चेतसः ।।५।।
त्वया यदि परे निन्द्याः स्युस्त्वां तेऽपि रुषान्विताः ।
दर्शयित्वा महादोषान् निन्दिष्यन्ति तवाहिताः ।।६।। मैत्रीरसं न जानाति न चापि मधुरं वचः । स एव भेदमाधत्ते मित्रयोरेककण्ठयोः ।।७।।
पुरस्तादेव सर्वेषां मित्रं निन्दन्ति ये नराः ।
तैः शत्रवः कथं निन्द्या न स्युरिति विचार्यताम् ।।८।। निन्दाकर्तुः पदाघातं सहते स्वोरसि क्षमा । तद्भारायैव सा धर्म वीक्षते कि मुहुर्मुहुः ।।६।।
अन्यदीयमिवात्मीयमपि दोषं प्रपश्यता । कः समः खलु मुक्तोऽयं दोषवर्गेण सर्वदा ।। १०।।