SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ जा बत्र काव्य - परिच्छेद: १६ पैशुन्यपरिहारः शुभं न रोचते यस्मै कुकृत्येषु रतश्च यः । सोऽपीदं मोदते श्रुत्वा यदसौ नास्ति सूचकः ।। १।। शुभादशुभसंसक्तो नूनं निन्धस्ततोऽधिकः । पुरः प्रियम्वदः किन्तु पृष्टे निन्दापरायणः ।।२।। अलीकनिन्दितालापिजीवितान् मरणं वरम् । एवं कृते न नश्यन्ति पुण्यकार्याणि देहिनः ।। ३।। अवाच्यं यदि केनापि प्रत्यक्षे गदितं त्वयि । तस्य पृष्ठे तथापि त्वं मा भूनिन्दापरायणः ।।४।। मुखेन भाषतां बहीं शुभोक्तिं पिशुनो वरम् । सूचयत्येव तज्जिहा निम्नत्वं किन्तु चेतसः ।।५।। त्वया यदि परे निन्द्याः स्युस्त्वां तेऽपि रुषान्विताः । दर्शयित्वा महादोषान् निन्दिष्यन्ति तवाहिताः ।।६।। मैत्रीरसं न जानाति न चापि मधुरं वचः । स एव भेदमाधत्ते मित्रयोरेककण्ठयोः ।।७।। पुरस्तादेव सर्वेषां मित्रं निन्दन्ति ये नराः । तैः शत्रवः कथं निन्द्या न स्युरिति विचार्यताम् ।।८।। निन्दाकर्तुः पदाघातं सहते स्वोरसि क्षमा । तद्भारायैव सा धर्म वीक्षते कि मुहुर्मुहुः ।।६।। अन्यदीयमिवात्मीयमपि दोषं प्रपश्यता । कः समः खलु मुक्तोऽयं दोषवर्गेण सर्वदा ।। १०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy