________________
त कुरण काव्य ।
परिच्छेद: १७
ईात्यागः ईर्ष्यापूर्णविचारास्तु सततं दुःखदायिनः । मनसा तांजहीहि त्वं तदमावे हि धर्मिता ।।१।।
अखिलेाविनिर्मुक्तस्वभावसदृशं पुनः ।
नास्ति भद्रमहो पुंसां विस्तृते जगतीतले ।।२।। यस्य नास्ति धने प्रीतिधर्मे चात्महितंकरे । स ईय॑ति सदा वीक्ष्य समृद्धं प्रतिवेशिनम् 11३।।
ईय॑या कुरुते नैव परहानि विचक्षणः ।
ईर्ष्याजन्यविकाराणां ह्युदर्कं वेत्ति तत्त्ववित् ।।४।। ईष्यवालं विनाशाय तदाश्रयप्रदायिनः ।। मुंचेद्वा तं रिपुर्जातु नत्वीर्ष्या सर्वनाशिनी ।।५।।
___ परस्मै यच्छते पुंसे य ईर्ण्यति नराधमः ।
भृशं दुःखायते तस्य कुटुम्ब कशिपोः कृते ।।६।। विजहाति स्वयं लक्ष्मीरीादूषितचेतसम् । अर्पयते च तं स्वस्याः पूर्वजायै दुराशयम् 11७।।
अतिदुःखकरी नूनं दीनवीव दरिद्रता ।
इयमीp च तद्दती नरकद्वारदर्शिनी ।।८।। ईवितां समृद्धत्वं दानिनांच दरिद्रता । विवेकिनां मनस्येते समाने विस्मयावहे ।।६।।
ईjया क्वापि नो कश्चित् पुष्पितः फलितोऽथवा । तथैवोदारचेतास्तु ताभ्यां क्वापि न वंचितः ।।१०।।