________________
- कुबल काव्य परपरिच्छेदः १४
सदाचारः सदाचारेण सर्वत्र प्रतिष्ठाधारको जनः । प्राणाधिकस्तती रक्ष्यः सदाचारः सदा बुधः ।।
प्रत्यहं प्रत्यवेक्षेत सुधीश्चरितमात्मनः ।
दृढमित्रं यतो नास्ति तत्तुल्यं क्वापि पिष्टपे ।।२।। | आचारेण सुवंश्यत्वं द्योत्यते जगतीतले । कदाचारैश्च नीचानां श्रेणादायाति मानवाः ।।३।।
विस्मृतोऽप्यागमः प्राज्ञैः कण्ठस्थः क्रियते पुनः ।
स्वाचारप्रच्युतः किन्तु न पुनर्याति तत्पदम् ।।४।। परोत्कर्षासहिष्णूनां यथा नैव समृद्धयः । न गौरवं तथा किंचिद् दुराचारवतः कृते ।।५।।
न स्खलन्ति सदाचारात् प्रतिज्ञापालका जनाः ।
स्खलनं ते हि जानन्ति दुःखाब्धेर्मूलकारणम् ।।६।। सन्मार्गवर्तिनः पुंसः सन्मानं सम्यसंसदि । अप्रतिष्ठापकीर्तिश्च भाग्ये कापथगामिनः ॥७।।
सुखबीजं सदाचारो वैभवस्यापि साधनम् ।
कदाचारप्रसक्तिस्तु विपदां जन्मदायिनी ।।।। विद्याविनयसम्पन्नः शालीनो गुणवान् नरः । प्रमादादपि दुर्वाक्यं न ब्रूते हि कदाचन ।।६।।
अन्यत् सर्वं सुशिक्षन्ते मूर्खा योग्योपदेशतः । हन्त सन्मार्गगामित्वं न शिक्षन्ते कदापि ते ।।१०।।