SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प काव्य - कुबत्य काव्य र परिच्छदः 93 संयमः इन्द्रियाणां निरोधेन लभ्यते त्रिदशालयः । घण्टापथस्तु विज्ञेयो रौरवार्थमसंयमः ।।१।। संयमोऽपि सदा रक्ष्यो निजकोषसमो बुधैः । ततोऽधिकं यतो नास्ति निधानं जीवने परम् ।।२।। सम्यग्बोधेन यः प्राज्ञः करोतीच्छानिरोधनम् । मेधादिसर्वकल्याणं प्राप्स्यते स सदाशयः ।।३।। इन्द्रियाणां जयो यस्य कर्तव्येषु च शूरता । पर्वतादधिकस्तस्य प्रभावो वर्तते मुवि ।।४।। नम्रता वर्तते नूनं सर्वेषामेव भूषणम् । पूर्णाशैः शोभते किन्तु धनिके विनयान्विते ।।५।। संयम्य करणग्रामं कूर्मोऽगांनीव यो नरः । वर्तते लेन कोशो हि संचितो भाविजन्मने ।।६।। अन्येषां विजयो माऽस्तु संयतां रसनां कुरु । असंयता यतो जिहा बहूपायैरधिष्ठिता ॥७।। एकमेव पदं पाण्यामस्ति चेन्मर्मघातकम् । विनष्टास्तर्हि विज्ञेया उपकाराः पुराकृताः ।।६।। दग्धमंग पुनः साधु जायते कालपाकतः । कालपाकमपि प्राप्य न प्ररोहित वाक्क्षतम् ।।६।। पश्य मत्र्य जितस्वान्तं विद्यावन्तं सुमेधसम् । यदर्शनाय तद्गेहमेतो धर्मित्वसाधुते ।।१०।। (13)
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy