SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ कुल काव्य परिच्छेदः १२ न्यायशीलता इदं हि न्यायनिष्ठत्वं यन्निष्पक्षतया सदा । न्याय्यो भागो हृदा देयो मित्राय रिपवेऽथवा ॥१॥ न क्षीणा जायते जातु सम्पत्तियशालिनः । वंशक्रमेण सा याति सहैवास्य सुकर्मणः || २ || अन्यायप्रभवं वित्तं मा गृहाण कदाचन । वरमस्तु तदादाते लाभ एवास्तदूषणः ||३|| अन्यायेन समायुक्तं न्यायारूढंच मानवम् । व्यनक्ति संततिर्नूनं स्वगुणैरात्मसंभवम् ||४|| स्तुतिर्निन्दा च सर्वेषां जायेते जीवने ध्रुवम् । 'न्यायनिष्ठा परं किंचिदपूर्वं वस्तु धीमताम् ||५| नीतिं मनः परित्यज्य कुमार्ग यदि धावते । सर्वनाशं विजानीहि तदा निकटसंस्थितम् ||६|| अथ निःस्वो भवेन् न्यायी कदाचिद् दैवकोपतः । तथापि तं न पश्यन्ति लोका हेयदृशा ध्रुवम् ||७|| अमायिकस्तुलादण्डः पक्षद्वयसमो यथा 1 तेन तुल्यः सदा भूयादासीनो न्यायविष्टरे || || नैवस्खलति चेतोऽपि सुनीतेर्यस्य धीमतः । तस्यैौष्ठनिर्गतं वाक्यं न मृषा न्यायरागिणः || ६ | परकार्यमपि प्रीत्या स्वकार्यमिव यो गृही । कुरुते तस्य कार्येषु सिद्धिर्भाग्यवतः सदा 1190 || 12
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy