________________
- कुचल काव्य - परिच्छेदः ११
कृतज्ञता या दया क्रियते भव्यैराभारस्थापनं बिना । स्वयंमल्वुभौ तस्याः प्रतिदानाय न क्षमी ।।१।।
शिष्टैरवसरं वीक्ष्य यानुकम्पा विधीयते ।
स्वल्पापि दर्शने किन्तु विश्वस्मात् सा गरीयसी ।।२।। आपन्नातिविनाशाय यानपेक्ष्यार्यवृत्तिना । क्रियते करुणा तस्या अब्धेरप्यधिकं बलम् ।।३।।
लाभः सर्षपतुल्योऽपि परस्माज्जायते यदि ।
कृतज्ञस्य पुरस्तात्तु तालतुल्यो भवप्यसौ ।।४।। सीमा कृतज्ञतावास्तु नोपकारावलचिता । तन्मूल्यमुपकार्यस्य पात्रत्वे किन्तु निर्भरम् ।।५।।
उपेक्षा नैव कर्तव्या प्रसादस्य महात्मनाम् ।
प्रणयोऽपि न हातव्यस्तेषां ये दुःखबान्धवाः ।।६।। संकटे भीतिमापत्रान् य उद्धरति सर्वदा । कृतज्ञत्वेन तन्नाम कीर्त्यते हि भवान्तरे ।।७।।
नीचत्वं ननु नीचत्वमुपकारस्य विस्मृतिः ।
भद्रत्वं खलु भद्रत्वमपकारस्य विस्मृतिः ।।८।। अपकर्तुरपि प्राज्ञैरुपकारः पुराकृतः । स्मृतः करोति दुःखानां विस्मृति मर्मघातिनाम् ।।६।।
अन्यदोषेण निन्द्यानामुद्धारः संभवत्यहो । परं भाग्यविहीनस्य कृतघ्नस्य न चास्ति सः ।।१८।।