SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ - तु, कुवर काय परिच्छेदः 900 भिक्षाभीतिः अभिक्षुको वरीवति भिक्षोः कोटिगुणोदयः । याचनास्तु वदान्ये वा निजादधिगुणे च वै ।।१।। भिक्षया जीवनं कुर्यान् नरो यस्यैष निश्चयः ।। सृष्टेः स च विधातापि बम्भ्रमीतु भवे भवे ।।२।। निर्लज्जेष्वपि निर्लज्जः सोऽस्ति कापुरुषः परः । यो ब्रूते भिक्षया नूनं नाशयिष्ये स्वनिःस्वताम् ।।३।। न याचते परात् किंचिद् यो नरो निर्धनोऽपि सन् । महीं तस्य कृते स्वल्पा धन्यं तस्यात्मगौरवम् ।।४।। यद्भोजनं स्वपाणिभ्यामय॑ते श्रमपूर्वकम् । जलवच्चेद् द्रवीभूतं स्वादीयः किन्तु भक्षणे ।।५।। एकोऽपि याचना शब्दो जिह्यया निकृतिः परा ।। वरमस्तु स शब्दोऽपि पानीयार्थं हि गोः कृते ।।६।। एक हि याचकान् याचे मा याचध्वं कदाशयान् । अद्यश्वो ये तु कुर्वन्ति साधयन्ति न चेप्सितम् ।।७।। याचनाश दपोतस्यादातुवै कालयापनम् । शिलासंघातसंकाशं जायते भंगकारणम् ।।८।। भाग्यं याचनवृत्तीनां समीक्ष्यात्मा विकम्पते । वीक्ष्यावज्ञा पुनस्तेषां म्रियते ध्रुवमेव सः ११६।। निलीनाः कुत्र तिष्ठन्ति प्राणास्तम्य निषेधिनः । धिक्कारं किन्तु श्रुत्वैव ते निर्यान्यर्थिनस्तनोः ।।१०।। ....-----(107)----
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy