________________
-
कुल्ल काव्य घर--- रिक्तः 90
याचना याचतां तान् महाभागान् सन्ति ये साधनान्विताः । अदानाय यदि व्याजं कुर्वते ते हि दोषिणः ।।१।।
अपमानं विना भिक्षा प्राप्यते या सुदैवतः ।
प्राप्तिकाले तु संप्राप्ता सा भिक्षा हर्षदायिनी ।।२।। || कर्तव्यं ये सुबुध्यन्ति व्याजाच्च न निषेधकाः । याचना तेषु सश्लाघा भण्यते व्यावहारिकैः ।।३।।
स्वप्नकालेऽपि यत्पार्वे यांचा मोघा न जायते ।
स्वदानमिव तद् यांचा वर्तत मानवानी ।।४।। दानशूरा जना नूनं बहवः सन्ति भूतले ।। तत एव जनाः केचित् सन्ति भिक्षोपजीविनः ।।५।।
अदानाय न ये क्षुद्रकृपणाः सन्ति सज्जनाः ।
तेषां दर्शनमात्रेण दारिद्रयं याति संक्षयम् ।।६।। ददते ये दयाप्राणा विनैव क्रोधभर्सने । अर्थिनस्तान् विलोक्यैव मोदन्ते स्नेहवीक्षिताः ।।७11
याचका यदि नैव स्युर्दानधर्मप्रवर्तकाः ।
काष्ठपुत्तलनृत्यं स्यात् तदा संसारजालकम् ।।८।। भिक्षुका यदि नैव स्युरहो अस्मिन्महीतले । अवर्तिष्यत् कथं तर्हि कुत्रौदार्यस्य वैभवम् ।।६।।
असामर्थ्य यदि ब्रूते दाता दानस्य कर्मणि । अर्थी नैव ततः क्रुध्येत् स्पष्टा चेत् सदृशी स्थितिः।१०।