SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ - कुल्ल काव्य घर--- रिक्तः 90 याचना याचतां तान् महाभागान् सन्ति ये साधनान्विताः । अदानाय यदि व्याजं कुर्वते ते हि दोषिणः ।।१।। अपमानं विना भिक्षा प्राप्यते या सुदैवतः । प्राप्तिकाले तु संप्राप्ता सा भिक्षा हर्षदायिनी ।।२।। || कर्तव्यं ये सुबुध्यन्ति व्याजाच्च न निषेधकाः । याचना तेषु सश्लाघा भण्यते व्यावहारिकैः ।।३।। स्वप्नकालेऽपि यत्पार्वे यांचा मोघा न जायते । स्वदानमिव तद् यांचा वर्तत मानवानी ।।४।। दानशूरा जना नूनं बहवः सन्ति भूतले ।। तत एव जनाः केचित् सन्ति भिक्षोपजीविनः ।।५।। अदानाय न ये क्षुद्रकृपणाः सन्ति सज्जनाः । तेषां दर्शनमात्रेण दारिद्रयं याति संक्षयम् ।।६।। ददते ये दयाप्राणा विनैव क्रोधभर्सने । अर्थिनस्तान् विलोक्यैव मोदन्ते स्नेहवीक्षिताः ।।७11 याचका यदि नैव स्युर्दानधर्मप्रवर्तकाः । काष्ठपुत्तलनृत्यं स्यात् तदा संसारजालकम् ।।८।। भिक्षुका यदि नैव स्युरहो अस्मिन्महीतले । अवर्तिष्यत् कथं तर्हि कुत्रौदार्यस्य वैभवम् ।।६।। असामर्थ्य यदि ब्रूते दाता दानस्य कर्मणि । अर्थी नैव ततः क्रुध्येत् स्पष्टा चेत् सदृशी स्थितिः।१०।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy