SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ - - - - -- - - , कुपल काव्य परपरिचन्दः १५ दरिद्रता दारिद्र्यादधिकं लोके वर्तते किन्नु दुःखदम् । इति पृच्छास्ति चेतर्हि श्रृणु सैवास्ति निःस्वता ।।१।। हतदैवं हि दारिद्र्यमस्त्येवेहाति दुःखदम् । पारलौकिकभीगानामप्यास्ते किन्तु घातकम् ।।२।। तृष्णानुबन्धिदारिद्र्यं सत्यं गातिगर्हितम् । वंशस्य गुरुतां हन्ति वाचो यच्च मनोजताम् ।।३।। हीनस्थितिमनुष्यग्य महती कष्टदायिनी । हीना इव प्रभापन्ने सुवंश्या अपि यद्वशात् ।।४।। अभिशापोऽस्ति देवस्य दारिद्र्यापरनामकः । निलीनाः सन्ति यस्याधो विपदो हि सहनश: ।।५।। रिक्तस्य न हि जागर्ति कीर्तनीयोऽखिलो गुणः । अलमन्यैर्न लोकेभ्यो रोचते तत्सुभाषितम् ।।६।। आदौ रिक्तः पुनर्धर्माद्धीनो यस्तु पुमानहो । पौरुषं तस्य संवीक्ष्य तन्मातैव जुगुप्सते ।।७।। किन्न मुंचसि दुःखात मामद्यापि दरिद्रते। ह्य एव हि महादुष्टे कृतः सामिमृतस्त्वया ॥८।। तप्तशूलेषु सुष्वापः कदाचित् सम्भवत्यहो । आकिंचन्ये च मर्त्यस्य सुखनिद्रा न संभवा ।।६।। उत्सृजन्ति निजप्राणान् यदि नो निर्धना न तीन्येषां वृथा याति भक्तं पानंच सैन्धवम् ।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy