SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ - कुकरम काव्य - परिच्छेदः १०४ कृषिः नरो गच्छतु कुत्रापि सर्वत्रान्नमपेक्षते । उत्सितिल ऋोतरमादा मुभिधेऽणि हिताय सा ।।१।। कृषिवला धुरा तुल्या देशरूपस्य चक्रिणः । अकृषाणा यतः सन्ति नूनं तदुपजीविनः ।।२।। ये जीवन्ति कृषि कृत्वा ते नराः सत्यजीविनः । परपिण्डादिनः किन्तु सर्वेऽन्ये सन्ति मानवाः ।। ३11 स्निग्धच्छायासु सस्यानो क्षेत्राणि यस्य शेरते । तद्देशीयनृपच्छत्रादधः स्युश्छत्रिणः परे ॥४॥ अभिक्षुकाः परं नैव दानिनोऽप्यनिषेधकाः । ते सन्ति ये कृषि नित्यं कुर्वते साधुमानवाः ।।५।। कृषीवलाः कृषेः कार्याद विरताश्चेत् कथंचन । सन्यासिनोऽपि ये जातास्तेऽपि स्युर्वज्पीडिता: ।।६।। जलार्दा खलु चेन्मृत्स्ना शोषयेत् तां रवे: करैः । तुर्याशस्यावशेषे सा निःखाद्यापि बहूर्वरा ।।७।। कर्षणात् खाद्यदानेषु निन्यदानादनन्तरम् । अम्बुसेकाच्च रक्षायां भवन्ति बहवो गुणाः ।।८। यः पश्यति कृषि नैव गृहे नित्यमवस्थितः । सुभार्येव कृषिस्तस्मै कुप्यति क्षीणदेहिका ।।६।। भक्षणाय न मे किंचिदस्तीति वचनं भृशम् । वदन्तं क्रन्दमानंच हसत्युवीरमालसम् ।। १०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy