SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कुबल काव्य परिच्छेदः 903 कुलोन्नतिः अहर्निशं श्रमिष्यामि विना श्रान्तिं करद्वयात् नरस्यायं हि संकल्पः कुलोत्कर्षैककारणम् ||१|| योगक्षेमपरा बुद्धिः श्रमश्च पौरुषान्वितः । इमे तो वंशवृद्ध्यर्थं समर्थे द्वे हि कारणे ||२|| कुलोन्नतिं यदा कर्तुं नरो भवति सज्जितः । कटिवद्धाः सुरा यान्ति तदग्रे स्वयमव्यथाः ||३|| येन मुक्त न चेत्किंचित् कुलोत्कर्षचिकीर्षया । स्वल्पमप्यस्तु तत्कार्य सिद्धये किन्तु निश्चितम् ||४|| अनघैश्चरितैर्नित्यं यः करोति कुलोन्नतिम् । स उदात्तः सदा मान्यस्तन्मित्रं क्षितिमण्डलम् ।।५।। स वंशो गुरुतां नीतः श्रियि ज्ञाने बले च वा । यत्र जन्म मनुष्यस्य पौरुषं तस्य पौरुषम् ।। ६ ।। वीरमेव यथा युद्धे प्रहरन्त्यरयो भृशम् । शक्त स्कन्धौ तथा लोके कुलभारो ऽभिगच्छति ॥ ७ ॥ कुलोन्नति चिकीर्षोस्तु सर्वे काला हितावहाः । प्रत्यनीके प्रमादेन कुलपातो विनिश्चितः || ८ || कुटुम्बरक्षिणां कायं वीक्ष्यैवं थीः प्रजायते । श्रमार्थमथ दुःखार्थं किमसौ विधिना कृतः ||६|| यस्य नास्ति कुटुम्बस्य पालकः सत्प्रबन्धकः । तन्मूले विपदां घातात् पतनं तस्य जायते ||१०|| 103
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy