________________
जी कुल काव्य परपरिच्छेदः १०२
लज्जाशीलता भद्रो जिहेति लोकेऽस्मिन् प्रमादादेव सर्वदा । सुन्दरीणामतो भिन्ना लज्जा भवति सर्वथा ।।१।।
इयं लज्जैव मत्येषु वर्तते भेदकारिणी ।
अन्यथा सदृशाः सर्वे वस्त्रसन्तानमुक्तिभिः ।।२।। वसन्ति सर्वदेहेऽस्मिन् प्राणा यद्यपि देहिनाम् ।। नरस्य योग्यता किन्तु लज्जामावसति ध्रुवम् ।।३।।
हृदये गुणिता लज्जा रत्नतुल्यो महानिधिः ।
उत्सेको गतलज्जस्य चक्षुषोः कष्टकारकः ।।४।। मानभंग परस्यापि वीक्ष्य स्वस्येव ये जनाः । त्रपन्ते ते महात्मानः शीलसंकोचमूर्तयः ।।५॥
निन्दितैः साधनैपि राज्यं गृह्णन्ति साधवः ।
उपेक्षां तेन तन्वन्ति कीर्तिकान्तानुरागिणः ।।६।। लज्जात्राणाय मुंचन्ति निजांगं भद्रवृत्तयः ।। न त्यजन्ति हियं वा ते प्राप्तेऽपि प्राणसंकटे ।।७।।
परो हि त्रपते यस्मात् ततो यो नैव लज्जते ।
पतितः स नरो नूनं ततो जिवेत भद्रता ।।८।। विस्मृताश्चेत् कुलाचाराः कुलभ्रष्टोऽभिजायते । लज्जायां किन्तु नष्टायां सर्वे नश्यन्ति सद्गुणाः ।।६।।
लज्जावारि मनुष्यस्य चक्षु किल चेच्च्युतम् । जीवनं मरणं तस्य काष्ठपुत्तलसन्निभम् ॥१०॥
(102)-----
-