SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ज, कुबल काव्य : परिच्छेन्दः 909 निरूपयोगिधनम् निजगेहे कृतो येन विपुलस्त्वर्थसंग्रहः । व्यये किन्तु कदयोऽस्ति ततो मृतवदेव सः ।।१।। धनमेव परं वस्तु वर्तते वसुधातले । इत्यर्थाय मतो गृघ्न राक्षसोऽमुत्र जायते ।।२।। वित्तार्थन्तु महोत्साह: कीत्यै किन्तु निरादरः । येषां ते सन्ति निस्सारा भुवो भाराय केवलाः ॥३॥ स्वस्मिन् नैवार्जिता येन सुप्रीतिः प्रतिवेशिनाम् । आशा कास्ति पुनस्तस्य प्राणान्ते यां समुत्सृजेत् ।।४।। न दत्ते नापि भुड्.क्ते यो लोभोपहतमानसः । जातु चेत् कोट्यधीशोऽपि वस्तुतः सोऽस्ति निर्धनः ।।५।। परस्मै ददते नैब भुंजते नापि ये स्वयम् । ते सन्ति कृपणा लोके स्वलक्ष्म्या रोगरूपिणः ।।६।। देशे काले च पात्रे च यद्वित्तं नैव दीयते । मोघं तदपि सुन्दर्या वनस्थायाः सुरूपवत् ।।७।। सन्तो यया न सुप्रीताः सा लक्ष्मीननु तादृशी । ग्राममध्ये यथा जातः फलितो विषपादपः ।।८।। धर्माधर्मावनादृत्य बुभुक्षांच विषय यः । संचीयते निधिर्नित्यं परेषां स हितावहः ।।६।। आपन्नातिविनाशेन वदान्यस्य दरिद्रता । जाता जातु न नित्या सा मेघस्येव सुवर्षणात् ।।१०।। . . . -- 101
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy