________________
ज, कुबल काव्य :
परिच्छेन्दः 909
निरूपयोगिधनम् निजगेहे कृतो येन विपुलस्त्वर्थसंग्रहः । व्यये किन्तु कदयोऽस्ति ततो मृतवदेव सः ।।१।।
धनमेव परं वस्तु वर्तते वसुधातले ।
इत्यर्थाय मतो गृघ्न राक्षसोऽमुत्र जायते ।।२।। वित्तार्थन्तु महोत्साह: कीत्यै किन्तु निरादरः । येषां ते सन्ति निस्सारा भुवो भाराय केवलाः ॥३॥
स्वस्मिन् नैवार्जिता येन सुप्रीतिः प्रतिवेशिनाम् ।
आशा कास्ति पुनस्तस्य प्राणान्ते यां समुत्सृजेत् ।।४।। न दत्ते नापि भुड्.क्ते यो लोभोपहतमानसः । जातु चेत् कोट्यधीशोऽपि वस्तुतः सोऽस्ति निर्धनः ।।५।।
परस्मै ददते नैब भुंजते नापि ये स्वयम् ।
ते सन्ति कृपणा लोके स्वलक्ष्म्या रोगरूपिणः ।।६।। देशे काले च पात्रे च यद्वित्तं नैव दीयते । मोघं तदपि सुन्दर्या वनस्थायाः सुरूपवत् ।।७।।
सन्तो यया न सुप्रीताः सा लक्ष्मीननु तादृशी ।
ग्राममध्ये यथा जातः फलितो विषपादपः ।।८।। धर्माधर्मावनादृत्य बुभुक्षांच विषय यः । संचीयते निधिर्नित्यं परेषां स हितावहः ।।६।।
आपन्नातिविनाशेन वदान्यस्य दरिद्रता । जाता जातु न नित्या सा मेघस्येव सुवर्षणात् ।।१०।।
.
.
.
--
101